________________
Kox9955555555555
(१५) पण्णवणा अंतकिरियापयं - २०
[१२५]
555555555552ACE
MO9555555555555555555555555555555555555555555trong
जहा णेरइएसु उवव ? जे ज्ज त्ति पुच्छाए भणियाए (सु.१४३७) । १४४२. एवं मणूसे वि। १४४३. वाणमंतर-जोतिसिय -वेमाणिए जहा असुरकुमारे (सु.2 १४२३-२६) । दारं ४ । [सुत्ताइं १४४४-५८. पंचमं तित्थगरदारं] १४४४. रयणप्पभापुढविणेरइए णं भंते ! रयणप्पभापुढविणेरइएहितो अणंतरं उव्वट्टित्ता ॥ तित्थगरत्तं लभेज्जा ? गोयमा ! अत्थेगइए लभेज्जा, अत्थेगइए णो लभेज्जा ? से केणद्वेणं भंते ! एवं वुच्चति अत्थेगइए लभेज्जा, अत्थेगइए णो लभेज्जा ? गोयमा ! जस्स णं रयणप्पभापुढविणेरइयस्स तित्थगरणाम-गोयाई कम्माइं बद्धाई पुट्ठाई कडाइं पुट्ठवियाई णिविट्ठाइं अभिनिविठ्ठाइं अभिसमण्णागयाइं उदिण्णाई णो उवसंताइं भवंति सेणं रयणप्पभापुढविणेरइए रयणप्पभापुढविणेरइएहितो अणंतरं उव्वट्टित्ता तित्थगरतं लभेज्जा, जस्सणं रयणप्पभापुढविणेरइयस्स तित्थगरणामगोयाई णो बद्धाई जाव णो उदिण्णाइं उवसंताई भवंति से णं रयणप्पभापुढविणेरइएहितो अणंतरं उव्वट्टित्ता तित्थगरत्तं णो लभेज्जा, सेतेणटेणं गोयमा ! एवं वुच्चइ अत्थेगइए लभेज्जा अत्थेगइए लभेज्जा । १४४५. एवं जाव वालुयप्पभापुढविणेरइएहितो तित्थगरत्तं लभेज्जा । १४४६. पंकप्पभापुढविणेरइए णं भंते ! पंकप्पभापुढविणेरइएहितो अणंतरं उव्वट्टित्ता तित्थगरत्तं लभेज्जा ? गोयमा ! णो इणढे समटे, अंतकिरियं पुण करेजा। १४४७. धूमप्पभापुढविणेरइए णं ० पुच्छा। गोयमा ! णो इणढे समढे, विरतिं पुण लभेज्जा । १४४८. तमापुढविणेरइए णं ० पुच्छा। गोयमा ! णो इणढे समढे, विरयाविरयं पुण लभेज्जा । १४४९. अहेसत्तमाए० पुच्छा । गोयमा ! णो इणढे समढे, सम्मत्तं पुण लभेजा। १४५०. असुरकुमारेणं ० पुच्छा । गोयमा ! णो इणढे समटे, अंतकिरियं पुण करेज्जा । १४५१. एवं विरंतरं जाव आउक्काइए। १४५२. तेउक्काइए णं भंते ! तेउक्काइएहितो अणंतरं उव्वट्टित्ता उववज्जेज्जा (त्ता तित्थगरत्तं लभेज्जा)। गोयमा ! णो इणढे समढे, केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए।१४५३. एवं वाउक्काइए वि।१४५४. वणप्फइकाइएणं । ० पुच्छा । गोयमा ! णो इणढे समठे, अंतकिरियं पुण करेज्जा । १४५५. बेइंदियतेइंदिय-चउरिदिए णं ० पुच्छा । गोयमा ! णो इणढे समढे, मणपज्जवणाणं पुण उप्पाडेज्जा। १४५६. पंचेदियतिरिक्खजोणिय-मणूस-वाणमंतर-जोइसिए णं ० पुच्छा । गोयमा ! णो इणढे समढे, अंतकिरियं पुण करेज्जा। १४५७. सोहम्मगदेवे णं भंते ! अणंतरं चइं चइत्ता तित्थगरत्तं लभेज्जा । गोयमा ! अत्थेगइए लभेज्जा, अत्थेगइए णो लभेज्जा, एवं जहा रयणप्पभापुढविणेरइए (सु. १४४४)। १४५८. एवं जाव सव्वट्ठसिद्धगदेवे । दारं ५॥ [सुत्ताई १४५९-६३. छटुं चक्किदारं] १४५९. रयणप्पभापुढविणेरइए णं भंते ! अणंतरं उव्वट्टित्ता चक्कवट्टित्तं लभेज्जा ? गोयमा ! अत्थेगइए लभेज्जा । अत्थेगइएणो लभेज्जा से केणटेणं भंते ! एवं वुच्चति ? गोयमा ! जहा रयणप्पभापुढविणेरइयस्स तित्थगरत्ते (सु.१४४४)। १४६०. सक्करप्पभापुढविणेरइए अंणतरं उव्वट्टित्ता चक्कवट्टित्तं लभेज्जा ? गोयमा ! णो इणद्वे समढे । १४६१. एवं जाव असत्तमापुढविणेरइए । १४६२. तिरिय-मणुएहितो पुच्छा । गोयमा ! णो इणढे समढे । १४६३. भवणवइ-वाणमंतर-जोइसियवेमाणिएहिंतो पुच्छा | गोयमा ! अत्थेगइए लभेज्जा, अत्थेगइए नो लभेज्जा । दारं ६ । [सुत्तं १४६४. सत्तमं बलदारं] १४६४. एवं बलदेवत्तं पि । णवरं सक्करप्पभापुढविणेरइए वि लभेज्जा । दारं ७ || [सुत्तं १४६५. अट्ठमं वासुदेवदारं ] १४६५. एवं वासुदेवत्तं दोहितो पुढवीहितो वेमाणिएहितो य अणुत्तरोववातियवंजेहितो, सेसेसुणो इणढे समढे । दारं ८॥ [सुत्तं १४६६. नवमं मंडलियदारं] १४६६. मंडलियत्तं अहेसत्तमा-तेउ-वाउवज्जेहिंतो । दारं ९॥ [सुत्तं १४६७-६९. दसमें रयणदार] १४६७. सेणावइरयणत्तं गाहावइरयणत्तं वड्डइरयणत्तं पुरोहियरयणत्तं इत्थिरयणत्तं च एवं, चेव णवरं अणुत्तरोववाइयवज्जेहिंतो। १४६८. आसरयणर्त हत्थिरयणत्तं च रयणप्पभाओ णिरंतरं जाव सहस्सारो अत्थेगइए लभेज्जा, अत्थेगइए णो लभेज्जा । १४६९. चक्करयणत्तं छत्तरयणत्तं चम्मरयणर्त दंडरयणत्तं असिरयणत्तं मणिरयणत्तं कागिणिरयणत्तं एतेसिणं असुरकुमारेहितो आरद्धं निरंतरं जाव ईसाणेहिंतो उववातो, सेसेहितो णो इणढे समढे। दारं १०॥ सुत्तं १४७०. भवियदव्वदेवउववायपरूवणं] १४७०.अह भंते ! असंजयभवियदव्वदेवाणं अविराहियसंजमाणं विराहियसंजमाणं अविराहियसंजमासजमाणं विराहियसंजमासंजमाणं असणीणं तावसाणं कंदप्पियाणं चरग-परिव्वायगाणं किब्बिसियाणं तिरिच्छियाणं आजीवियाणं आभिओगियाणं सलिंगीणं २ सणवावण्णगाणं देवलोगेसु उववज्जमाणाणं कस्स कहिं उववाओ पण्णत्तो? गोयमा ! अस्संजयभवियदव्वदेवाणं जहण्णेणं भवणवासीसु उक्कोसेणं उवरिमगेवेज्जगेसु, forOFFFF5555555555555555 | श्री आगमगुणमंजूषा - १०६० 55555555555555555555555 FOTO
OC明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听NG