________________
用用版
(१५) पण्णवणा परिणाम पयं १३ / कसाय पयं १४
अकसाई वि, लेस्सापरिणामेणं कण्हलेस्सा वि जाव अलेस्सा वि, जोगपरिणामेणं मणजोगी वि जाव अजोगी वि, उवओगपरिणामेणं जहा णेरड्या (सु. ९३८), परिणामेणं आभिणिबोहियणाणी वि जाव केवलणाणी वि, अण्णाणपरिणामेणं तिण्णि वि अण्णाणा, दंसणपरिणामेणं तिन्नि दिदंसणा, चरित्तपरिणामेणं चरित्ती वि अचरित्ती वि चरित्ताचरित्ती वि, वेदपरिणामेणं इत्थवेयगा वि पुरिसवेयगा वि नपुंसगवेयगा वि अवेयगा वि । [सुत्ताई ९४४-९४६. वाणमंतराईणं परिणामा] ९४४. वाणमंतरा गतिपरिणामेणं देवगइया जहा असुरकुमारा (सु. ९३९ १ ) । ९४५. एवं जोतिसिया वि । णवरं लेस्सापरिणामेणं तेउलेस्सा । ९४६. वेमाणिया वि एवं चेव । णवरं लेस्सापरिणामेणं तेउलेस्सा वि पम्हलेस्सा वि सुक्कलेस्सा वि । से त्तं जीवपरिणामे । [सुत्ताई ९४७-९५७. अजीवपरिणामा] ९४७. अजीवपरिणामे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! दसविहे पण्णत्ते । तं जहा बंधणपरिणामे १ गतिपरिणामे २ संठाणपरिणामे ३ भेदपरिणामे ४ वण्णपरिणामे ५ गंधपरिणामे ६ रसपरिणामे ७ फासपरिणामे ८ अगरुयलहुयपरिणामे ९ सद्दपरिणामे १० । ९४८. बंधणपरिणामे णं भंते ! कतिविहे पण्णत्ते गोयमा ! दुविहे पण्णत्ते । तं जहा निद्धबंधणपणिणामे य लुक्खबंधणपरिणामे य । समणिद्धयाए बंधो ण होति, समलुक्खयाए वि ण होति । वेमायणिद्ध-लुक्खत्तणेण बंधो उ खंधाणं ॥ १९९ ॥ द्धिस्स णिद्वेण दुयाहिएणं लुक्खस्स लुक्खेण दुयाहिएणं । णिद्धस्स लुक्खेण उवेइ बंधो जहण्णवज्जो विसमो समो वा || २००|| ९४९. गतिपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहा- फुसमाणगतिपरिणामे य अफुसमाणगतिपरिणामे य, अहवा दीहगइपरिणामे य हस्सगइपरिणामे य ९५०. संठाणपरिणामे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा परिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे । ९५१. भेयपरिणामे भंते! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा खंडाभेदपरिणामे जाव उक्करियाभेदपरिणामे । ९५२. वण्णपरिणामे णं भंते! कितिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा- कालवण्णपरिणामे जाव सुक्किलवण्णपरिणामे । ९५३. गंधपरिणामे णं भंते ! कतिविहे पण्णत्ते । गोयमा ! दुविहे पण्णत्ते । तं जहा सुभिगंधपरिणामे य दुब्भिगंधपरिणामे य । ९५४. रसपरिणामे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा तित्तरसपरिणामे जाव महुररसपरिणामे । ९५५. फासपरिणामे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! अट्ठविहे पण्णत्ते । तं जहा कक्खडफासपरिणामे य जाव लक्खफासपरिणामे य । ` ९५६. अगरुयलहुयपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! एगागारे पण्णत्ते । ९५७. सद्दपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहा - सुब्भिसद्दपरिणामे य दुब्भिसद्दपरिणामे य । से त्तं अजीवपरिणामे । ★★★ ॥ पण्णवणाए भगवईए तेरसमं परिणामपयं समत्तं ॥ ★★★ १४. चोदसमं कसायपयं सुत्तं★★★ ९५८. कसायभेयपरूवणा ९५८, कति णं भंते ! कसाया पण्णत्ता ? गोयमा ! चत्तारि कसाया पण्णत्ता । तं जहा कोहकसाए १ माणकसाए २ मायाकसाए ३ लोहकसाए ४ । [ सुत्तं ९५९. चउवीसदंडएसु कसायपरूवणा] ९५९. णेरइयाणं भंते! कति कसाया पण्णत्ता ? गोयमा ! चत्तारि कसाया पण्णत्ता । तं जहा कोहकसाए जाव लोभकसाए। एवं जाव वेमाणियाणं । सुत्तं ९६०. कसायपरट्ठापरूवणा ९६०. १ कतिपतिट्ठिए णं भंते ! कोहे पण्णत्ते ? गोयमा ! चउपतिट्ठिए कोहे पण्णत्ते । तं जहा आयपतिट्ठिए १ परपतिट्ठिए २ तदुभयपतिट्ठिए ३ अप्पतिट्ठिए ४ । २ एवं णेरइयादीण जाव वेमाणियाणं दंडओ। ३ एवं माणेणं दंडओ, मायाए दंडओ, लोभेणं दंडओ । सुत्तं ९६१. कसायउप्पत्तिपरूवणा ९६१. १ कतिहि णं भंते ! ठाणेहिं कोहुप्पती भवति ? गोयमा ! उहिं ठाणेहिं कोहुप्पत्ती भवति । तं जहा खेत्तं पडुच्च १ वत्युं पडुच्च २ सरीरं पडुच्च ३ उवहिं पडुच्चं ४ । २ एवं णेरइयादीणं जाव वेमाणियाणं । ३ एवं माणेण विमाया विलोभेण वि । एवं एते वि चत्तारि दंडगा । सुत्ताई ९६२ ९६३. कसायपभेयपरूवणा ९६२. १ कतिविहे णं भंते ! कोहे पण्णत्ते ? गोयमा ! चउव्विहे कोहे पण्णत्ते । तं जहा अणताणुबंधी कोहे १ अप्पच्चक्खाणे कोहे २ पच्चक्खाणावरणे कोहे ३ संजलणे कोहे ४ । २ एवं णेरइयाणं जाव वेमाणियाणं । ३ एवं माणेणं मायाए लोभेणं । एए वि चत्तारि दंडया । ९६३. १ कतिविहे णं भंते! कोहे पण्णत्ते ? गोयमा ! चउव्विहे कोहे पण्णत्ते । तं जहा आभोगणिव्वत्तिए अणाभोगणिव्वत्तिए
COYORK श्री आगमगुणमंजूषा १०२६
[33]
5555555 A D