________________
(१५) पण्णवणा परिणाम पर्य१३
ॐ ॐ ॐ ॐ ॐ
तिरियगतिपरिणामे २ मणुयगतिपरिणामे ३ देवगतिपरिणामे ४ । ९२८. इंदियपरिणामे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा- सोइंदियपरिणामे १ चक्खिदियपरिणामे २ घाणिदियपरिणामे ३ जिब्भिदियपरिणामे ४ फासिंदियपरिणामे ५ । ९२९. कसायपरिणामे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! चउव्विहे पण्णत्ते । तं जहा कोहकसायपरिणामे १ माणकसायपरिणामे २ मायाकसायपरिणामे ३ लोभकसायपरिणामे ४ । ९३०. लेस्सापरिणामे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! छवि पण्णत्ते । तं जहा कण्हलेस्सापरिणामे १ णीललेस्सापरिणामे २ काउलेस्सापरिणामे ३ तेउलेस्सापरिणामे ४ पम्हलेस्सापरिणामे ५ सुक्कलेस्सापरिणामे ६ । ९३१. जोगपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते । तं जहा मणजोगपरिणामे १ वइजोगपरिणामे २ कायजोगपरिणामे ३ । ९३२. उवओगपरिणामे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहा सागारोव ओगपरिणामे य अणागारोवओगपरिणामे य । ९३३. णाणपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा आभिणिबोहियनाणपरिणामे १ सुयणाणपरिणामे २ ओहिणाणपरिणामे ३ मणफजवणाणपरिणामे ४ } केवलणाणपरिणामे ५ । ९३४. अण्णाणपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते । तं जहा-मतिअण्णाणपरिणामे १ सुयअण्णाणपरिणामे २ विभंगणाणपरिणामे ३ । ९३५. दंसणपरिणामे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते । तं जहा सम्मदंसणपरिणामे १ मिच्छादंसणपरिणामे २ सम्मामिच्छादंसणपरिणामे ३ । ९३६. चरित्तपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा सामाइयचरित्तपरिणामे १ छेदोवट्ठावणियचरित्तपरिणामे २ परिहारविसुद्धियचरित्तपरिणामे ३ सुहुमसंपरायचरित्तपरिणामे ४ अहक्खायचरित्तपरिणामे ५ । ९३७. वेयपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते । तं जहा इत्थिवेयपरिणामे १ पुरिसवेयपरिणामे २ णपुंसगवेयपरिणामे ३ । [ सुत्तं ९३८. नेरइयाणं परिणामा] ९३८. रइया गतिपरिणामेणं णिरयगतिया, इंदियपरिणामेणं पंचिंदिया, कसायपरिणामेणं कोहकसाई वि जाव लोभकसाई वि, लेस्सापरिणामेणं कण्हलेस्सा वि णीललेस्सा वि काउलेस्सावि, जोगपरिणामेणं मणजोगी वि वइजोगी वि कायजोगी वि, उवओगपरिणामेणं सागरोवउत्ता वि अणागारोवउत्ता वि, णाणपरिणामेणं आभिणिबोहियाणी व सुयणाणी वि ओहिणाणी वि, अण्णाणपरिणामेणं मतिअण्णाणी वि सुयअण्णाणी वि विभंगणाणी वि, दंसणपरिणामेणं सम्मद्दिट्ठी वि मिच्छद्दिट्ठी वि सम्मामिच्छद्दिट्ठी वि, चरित्तपरिणामेण णो चरित्ती णो चरित्ताचरित्ती अचरित्ती, वेदपरिणामेणं णो इत्थिवेयगा णो पुरिसवेयगा णपुंसगवेयगा । [सुत्तं ९३९. भवणवासीणं परिणामा] ९३९. १ असुरकुमारा वि एवं चेव । नवरं देवगतिया, कण्हलेसा वि जाव तेउलेसा वि, वेदपरिणामेणं इत्थवेयमा वि पुरिसवेयगा वि णो णपुंसगवेयगा। सेसं तं चेव । २ एवं जाव थणियकुमारा । [सुत्तं ९४०. एगिंदियाणं परिणामा] ९४० १ पुढविकाइया गतिपरिणामेणं तिरियगतिया, इंदियपरिणामेण एगिदिया, सेसं जहा णेरइयाणं (सु. ९३८) । णवरं लेस्सापरिणामेणं तेउलेस्सा वि, जोगपरिणामेणं कायजोगी, णाणपरिणामो णत्थि, अण्णाणपरिणामेणं मतिअण्णाणी वि, सुयअण्णाणी वि, दंसणपरिणामेणं मिच्छद्दिट्ठी । सेसं तं चेव । २ एवं आउ-वणप्फइकाइया वि । ३ तेऊ वाऊ एवं चेव । णवरं लेस्सापरिणामेणं जहा णेरइया (सु. ९३८) । [ सुत्तं ९४१. विगलिंदियाणं परिणामा] ९४१. १ बेइंदिया गतिपरिणामेणं तिरियगतिया, इंदियपरिणामेणं बेइंदिया, सेसं जहा णेरइयाणं (सु. ९३८) । णवरं जोगपरिणामेणं वइयोगी वि काययोगी वि, णाणपरिणामेणं आभिणिबोहियणाणी वि सुयणाणी वि, अण्णाणपरिणामेणं
अण्णाणी व सुयअण्णाणी वि णो विभंगणाणी, दंसणपरिणामेणं सम्मदिट्ठी वि मिच्छद्दिट्ठी । सेसं तं चेव । २ एवं जाव चउरिदिया । णवरं इंदियपरिवुड्डी काव्वा । [सुत्त ९४२. पंचिंदियतिरियाणं परिणामा] ९४२. पंचेदियतिरिक्खजोणिया गतिपरिणामेणं तिरियगतीया । सेसं जहा णेरइयाणं (सु. ९३८) । णवरं लेस्सापरिणामेणं जाव सुक्कलेस्सा वि, चरित्तपरिणामेणं णो चरित्ती अचरित्ती वि चरित्ताचरित्ती वि, वेदपरिणामेणं इत्थीवेयगा वि पुरिइवेयगा वि णपुंसगवेयगा वि । [ सुत्तं ९४३. मणुस्साणं परिणामा] ९४३. मणुस्सा गतिपरिणामेणं मणुयगतिया, इंदियपरिणामेणं पंचेदिया अणिदिया वि, कसायपरिणामेण कोहकसाई विजा
श्री आगमगुणमजूषा १०२५
९०१