SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ फ्र (५) भगवई ६ सतं उद्देसक ६-७ [ ७७] फफफफफफफफफ बंधेज्जा ? गोयमा ! अत्थेगइए तत्थगते चेव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्ज, अत्थेगइए ततो पडिनियत्तति, २ त्ता इहमागच्छइ, २ त्ता दोच्चं पि मारणंतियसमुग्घाएणं समोहणति, २ त्ता मंदरस्स पव्वयस्स पुरत्थिमेणं अंगुलस्स असंखेज्जतिभागमेत्तं वा संखेज्जतिभागमेत्तं वा, वालग्गं वा, वालग्गपुहुत्तं वा एवं लिक्खं जूयं जवं अंगुलं जाव जोयणकोडिं वा, जोयणकोडाकोडिं वा संखेज्जेसु वा असंखेज्जेसु वा जोयणसहस्सेसु, लोगंते वा एगपदेसियं सेढिं मोत्तूण असंखेज्जेसु पुढविकाइयावाससयसहस्सेस अन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववज्जेत्ता तओ पच्छा आहारेज्ज वा, परिणामेज्ज वा सरीरं वा बंधेज्जा । (३) जहा पुरत्थिमेणं मंदरस्स पव्वयस्स आलावगो भणिओ एवं दाहिणेणं, पच्चत्थिमेणं, उत्तरेणं, उड्डे, अहे । ६. जहा पुढविकाइया तहा एगिदियाणं सव्वेसि एक्वेक्कस्स छ आलावगा भाणियव्वा । ७. जीवे णं भंते ! मारणंतियसमुग्घातेणं समोहते, २ त्ता जे भविए असंखेज्जेसु बेदियावाससयसहस्सेसु अन्नतरंसि बेदियावासंसि बेइंदियत्ताए उववज्जित्तए से णं भंते ! तत्थगते चेव० जहा नेरइया । एवं जाव अणुत्तरोववातिया । ८. जीवे णं भंते ! मारणंतियसमुग्घातेणं समोहते, २ जे भविए एवं पंचसु अणुत्तरेसु महतिमहालएसु महाविमाणेसु अन्नयरंसि अनुत्तरविमाणंसि अणुत्तरोववाइयदेवत्ताए उववनित्तए, से णं भंते ! तत्थगते चेव जाव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा | सेवं भंते सेवं भंते ! ति० ॥ ★★★ छट्टो पुढवि उद्देसो समत्तो ॥ ६.६ ॥ ★★★ सत्तमो उद्देसो 'साली' ★** [सु. १ ३. कोट्ठाइआगुत्ताणं सालिआइ-कलायाइ- अयसिआईणं धण्णाणं जोणिकालपरूवणा] १. अह णं भंते! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोट्ठउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं पिहिताणं मुद्दियाणं लंछियाणं केवतियं कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि संवच्छराई, तेण परं जोणी पमिलाति, तेण परं जोणी पविद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणिवोच्छेदे पण्णत्ते समणाउसो ! । २. अह भंते ! कलाय-मसूर तिल मुग्ग-मास-निप्फाव- कुलत्थ - आलिसंदग-सईण-पलिमंथगमादीणं एतेसि णं धन्नाणं० ? जहा सालीणं तहा एयाण वि, नवरं पंच संवच्छराई । सेसं तं चेव । ३. अह भंते ! अयसि कुसुंभग-कोद्दव- कंगु-वरग-रालग कोदूसग सण-सरिसव-मूलगबीयमादीणं एतेसि णं धन्नाणं० ? एताणि वि तहेव, नवरं सत्त संवच्छराई । सेसं तं चेव । [सु. ४-५. मुहुत्ताइ सीसपहेलियापज्जंतस्स गणियकालमाणस्स वित्थरओ परूवणा] ४. एगमेगस्स णं भंते ! मुहुत्तस्स केवतिया ऊसासद्धा वियाहिया ? गोयमा ! असंखेज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिय त्ति पवुच्चइ, संखेज्जा आवलिया ऊसासो, संखेज्जा आवलिया निस्सासो । “हट्ठस्स अणवगल्लस्स निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणु त्ति वुच्चति ॥ १॥ “सत्त 'पाणूणि से थोवे, सत्त थोवाई से लवे। लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहिते” ॥२॥ “ तिण्णि सहस्सा सत्त य सयाई तेवत्तरिं च ऊसासा। एस मुहुत्तो दिट्ठो सव्वे हिं अणंतनाणीहिं ’’||३|| ५. एतेणं मुहुत्तपमाणेणं तीसमुहुत्तो अहोरत्तो, पण्णरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिण्ण उऊ अयणे, दो अ संवच्छरे, पंचसंवच्छरिए जुगे, वीसं जुगाई वाससयं, दस वाससयाई वाससहस्सं, सयं वाससहस्साइं वाससतसहस्सं, चउरासीतिं वाससतसहस्साणि से एगे पुव्वंगे, चउरासीतिं पुव्वंगसयसहस्साइं से एगे पुब्वे, एवं तुडिअंगे तुडिए, अडडंगे अडडे, अववंगे अववे, हूहूअंगे हूहूए, उप्पलंगे उप्पले, पउमंगे पउमे, नलिणंगे नलिणे, अत्थनिउरंगे अत्थनिउरे, अउअंगे अउए, पउअंगे पउए य, नउअंगे नउए य, चूलिअंगे चूलिआ य, सीसपहेलिअंगे सीसपहेलिया । एताव ताव गणिए । एतावता गणिस्स विसए। तेण परं ओवमिए । [सु. ६-८ पलिओवमाइ उस्सप्पिणिपज्जंतस्स ओवमियकालमाणस्स वित्थरओ परूवणा] ६. से किं तं ओवमिए ? दुवि पत्ते, तं जहा पलिओवमे य, सागरोवमे य । ७. से किं तं पलिओवमे ? से किं तं सागरोवमे ? “सत्थेण सुतिक्खेण वि छेत्तुं भेत्तुं च जं किर न सक्का । तं परमाणुं सिद्धा वदंति आदिं पमाणाणं” ॥४॥ अनंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसण्डिया ति वा, सण्हसहिया ति वा, उडुरेणू तिवा, तसरेणू ति वा, रहरेणू ति वा, वालग्गे ति वा, लिक्खा ति वा, जूया ति वा, जवमज्झे ति वा, अंगुले ति वा । अट्ठ उस्सण्हसहियाओ सा एगा ॐ श्री आगमगुणमजूषा २९२ 55 562208 ΣΤΟΥ
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy