SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ AGR05555555555555555 (क) भगवई रसतं अंतक मरा 555555555555555sexx ओहिदसणपज्जवाणं केवलदसणपज्जवाणं उवओगं गच्छति, उवयोगलक्खणेणं जीवे। से तेणद्वेणं एवं वुच्चइ गोयमा! जीवेणं सउट्ठाणेजाव बत्तव्य सिया। [सु. 5 १०-१२. आगासत्थिकायस्स भेया सरूवं च] १०. कतिविहे णं भंते ! आकासे पण्णत्ते ? गोयमा ! दुविहे आगासे पण्णत्ते, तं जहा लोयाकासेय अलोयागासे फ य । ११. लोयाकासे णं भंते ! किं जीवा जीवदेसा जीवपदेसा, अजीवा अजीवदेसा अजीवपएसा ? गोयमा ! जीवा वि जीवदेसा वि जीवपदेसा वि, अजीवा वि अजीवदेसा वि अजीवपदेसा वि । जे जीवा ते नियमा एगिदिया बेइंदिया तेइंदिया चउरिदिया पंचेंदिया अणिदिया । जे जीवदेसा ते नियमा एगिदियदेसा जाव अणिदियदेसा । जे जीवपदेसा ते नियमा एगिदियपदेसा जाव अणिदियपदेसा । जे अजीवा ते दुविधा पण्णत्ता, तं जहा रूवी य अरूवी य । जे रूवी ते चउव्विहा पण्णत्ता, तं जहा खंधा खंधदेसा संघपदेस्त परमाणुपोग्गला। जे अरूवी ते पंचविधा पण्णत्ता, तं जहा धम्मत्थिकाए, नोधम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पदेसा, अधम्मत्थिकाए, नोअधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा अद्धासमए। १२. अलोगागासे णं भंते ! किं जीवा ? पुच्छा तध चेव (सु. ११)। गोयमा! नो जीवा जाव नो अजीवप्पएसा। एगे अजीवदव्वदेसे अगुरुयलहुए अणंतेहिं अगुरुयलहुयगुणेहिं संजुत्ते सव्वागासे अणंतभागूणे। [सु. १३. पंचण्हमत्थिकायाणं पमाणं] १३. (१ धम्मत्थिकाए णं भंते ! केमहालए पण्णत्ते ? गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव फुसित्ताणं चिट्ठइ। (२) एवं अधम्मत्थिकाए, लोयाकासे, जीवत्थिकाए, पोग्गलत्थिकाए। पंच वि एक्काभिलावा। [सु. १४-२२. अहोलोयाईणं ओघ-विभागेहिं धम्मत्थिकायाइफुसणावत्तव्वया] १४. अहेलोए णं भंते ! धम्मत्थिकायस्स केवतियं फुसति ? गोयमा ! सातिरेगं अद्धं फुसति । १५. तिरियलोए णं भंते !० पुच्छा। गोयमा ! असंखेजइभागं फुसइ। १६. उड्डलोएणं भंते!० पुच्छा। गोयमा ! देसाणं अद्धं फुसइ। १७. इमाणं भंते ! रतणप्पभा पुढवी धम्मत्थिकायस्स किं संखेज्जइभागं फुसति, ? असंखेखिज्जइभागं फुसइ, (१) संखिज्जे मागे फुसति असं खेज्जे भागे फुसंति १ सव्वं फुसति १ गोयमा णो संखेज्जइ भागं फुसति असंखेज्जइ भागं फुसइ णो संखेज्ज०, णो असंखेज्जे, नो सव्वं फुसति । १८ इमीसे णं भंते रयणप्पभाए पुढवीए धणादहीं धम्मत्थिकायस्स किं संखेज्जइभागं फुसति १० । जधा रतणप्पभा (सु १७) तहा धणोदहि-घणवाततणुवाया वि। १९ (१) इमीसे णं भंते ! रयणप्पभाए पुढवीए ओवासंतरे धम्मत्थिकायस्स किं संखिज्जइभागं फुसति, असंखेज्जइभागं फुसइ जाव (सु. १७) सव्वं फुसइ ? गोयमा ! संखिज्जइभागं फुसइ, णो असंखेज्जइभागं फूसइ, नो संखेज्जेइ, नो असंखेज्जे० नो सव्वं फसइ। (२) ओवासंतराई सव्वाइं जहा रयणप्पभाए। २०. जधा रयणप्पभाए पुढवीए वत्तव्वया भणिया एवं जाव अहेसत्तमाए। २१. एवं सोहम्मे कप्पे जाव ईसिपब्भारापुढवीए। एते सव्वे वि असंखेज्जइभागं फुसति, सेसा पडिसेहेतव्वा । २२. एवं अधम्मत्थिकाए। एवं लोयागासे वि। गाहा पुढवोदही घण तणू कप्पा गेवेज्जऽणुत्तरा सिद्धी । संखिज्जइभागं अंतरेसु सेसा असंखेज्जा ||१||॥२.१०॥★★★|| बितियं सयं समत्तं ॥२॥ तइयं सयंम [सु. १. तइयसयदसुद्देसऽत्थाहिगारगाहा] १. केरिस विउव्वणा १ चमर २ किरिय ३ जाणित्थि ४-५ नगर ६ पाला य ७ । अहिवति ८ इंदिय ९ परिसा १० ततियम्मि सते दसुद्देसा ॥१॥★ ★ ★ पढमो उद्देसो 'मोया-केरिस विउव्वणा'* * * [सु. २. पढमुद्देसस्सुवुग्घाओ] २. तेणं कालेणं तेणं समएणं मोया नाम नगरी होत्था। वण्णओ । तीसे णं मोयाए नगरीए बहिया उत्तरपुरस्थिमे दिसीभागे णं नंदणे नामं चेतिए होत्था। वण्णओ। तेणं कालेणं २ सामी समोसढे। परिसा निग्गच्छति। पडिगता परिसा। [सु. ३-६. अग्गिभूइपुच्छाए भगवओ चमर-तस्सामाणिय- तायत्तीसग- लोगपाल -अग्गमहिसीणं इड्डि -जुति -बल -जस -सोक्ख -अणुभाग -विउव्वणापरूवणा] ३. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स दोच्चे अंतेवासी अग्गिभूती नामं अणगारे गोतमेगानेणं सुत्तस्सेहे जाव पज्जुवासमाणे एवं वदासी चमरे णं भंते ! असुरिदे असुरराया केमहिड्डीए ? केमहज्जुतीए ? केमहाबले ? केमहायसे ? केमहासोक्खे ? केमहाणुमाणे? केवतियं च णं पभू विकुवित्तए ? गोयमा ! असुररण्णो एगमेगे , सामाणिय देवे तिरिमसंखेजे दीवसमुद्दे बहूहिल्ले चमरे णं असुरिंदे असुरराया महिलाए जाव महाणुभागे । से णं तत्थ चोत्तीसाए भवणावाससतसहस्साणं, SAK55555555555%%%%%%%%%%%555555555555555555555F2C re: 5 55555555555555555555 श्री आगमगुणमंजूषा २४८555555555555555555555555OOR
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy