SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ AGR95555555555555555 (५) भगवई २ सतं उद्देसक - ५ [३०] 555555555555555ONOR 555555 5555555555 05555555555555555555555555 भिक्खायरियागयस्स गोयमास्स तुंगियानगरित्थपासावच्चिज्जथेरपरूवणानिसमणं, भगवओ पुरओ पुच्छा, पासावच्चिज्जथेरपरूवणाए भगवओ अविरोहनिद्देसो म य] २०. तेणं कालेणं २ रायगिहे नामं नगरे जाव परिसा पडिगया। २१. तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदीभूतीनामं अणगारे जाव संखित्तविउलतेयलेस्से छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे जाव विहरति । २२. तए णं से भगवं गोतमे छडक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, बीयाए पोरसीए झाणं झियायइ, ततियाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेति, २ भायणाई वत्थाइं पडिलेहेइ, २ भायणाई पमज्जति, २ भायणाई उग्गाहेति, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, २ समणं भगवं महावीरं वंदति नमंसति, २ एवं वदासी इच्छामि ॐ भंते ! तुब्मेहिं अब्भुणुण्णाए उट्ठक्खमणपारगंसि रायगिहे नगरे उच्च-नीय-मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए। अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । २३. तए णं भगवं गोतमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ चेतियाओ म पडिनिक्खमइ, २ अतुरितमचवलसंभंते जुगंतरपलोयणाए दिट्ठीए पुरतो रियं सोहेमाणे २ जेणेव रायगिहे नगरे तेणेव उवागच्छइ, २ रायगिहे नगरे उद्दनीय मज्झिमाइं कुलाइं घरसमुदाणस्स भिक्खायरियं अडति। २४. तए णं से भगवं गोतमे रायगिहे नगरे जाव (सु.२३) अडमाणे बहुजणसई निसामेति “एवं खलु देवाणुप्पिया ! तुंगियाए नगरीए बहिया पुप्फवतीए चेतिए पासावच्चिज्जा थेरा भगवंतो समणावासएहिं इमाई एतारूवई वागरणाई पुच्छिया संजमे णं भंते ! किंफले, तवे णं भंते ! किंफले ? । तए णं ते थेरा भगवंतो ते समणोवासए एवं वदासी संजमे णं अज्जो ! अणण्हयफले, तवे वीदाणफले तं चेव जाव (सु. १७) पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववजंति, सच्चे णं एस मटे, णो चेवणं आयभाववत्तव्वयाए" से कहमेतं मन्ने एवं ?।२५. (१) तए णं से भगवं गोयमे इमीसे कहाए लद्धटे समाणे जायसड्ढे जाव समुप्पन्नकोतुहल्ले अहापज्जत्तं समुदाणं गेण्हति, २ रायगिहातो नगरातो पडिनिक्खमति, २ अतुरियं जाव सोहमाणे जेणेव गुणसिलाए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवा०, २ सम० भ० महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमति, एसणमणेसणं आलोएति, २ भत्तपाणं पडिदसेति, २ समणं भ० महावीरं जाव एवं वदासी “एवं खलु भंते ! अहं तुब्भेहिं अब्भणुण्णाते समाणे रायगिहे नगरे उच्च-नीय- मज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसई निसामेमि एवं खलु देवा० ! तुंगियाए नगरीए बहिया पुप्फवईए चेइए पासावच्चिजा थेरा भगवंतो समणोवासएहिं इमाइं एतारूवाइं वागरणाइं पुच्छिता संजमे णं भंते ! किंफले ? तवे किंफले ? तं चेव जाव (सु. १७) सच्चे णं एस मढे, णो चेव णं आयभाववत्तव्वयाए'। (२) "तं पभू णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइं एतारूवाइं वागरणाइं वागरित्तए ? उदाहु अप्पभू ?, समिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासगाणं इमाइं एयारूवाइं वागरणाइं वागरित्तए ? उदाहु असमिया ?, आउजिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाइं वागरणाइं वागरित्तए ? उदाहु अणाउज्जिया पलिउज्जिया णं भंते ! ते थेरा भगवंतो पुव्वतवेणं तेसिं समणोवासयाणं इमाई एयारूवाइं वागरणाइं वागरित्तए ? उदाहु अपलिउज्जिया?, पुव्वतवेणं अज्जो ! देवा देवलाएसु उववनंति, पुव्वसंजमेणं०, कम्मियाए०, संगियाए०, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जति। सच्चे णं एस मढे णो चेवणं आयभाववत्तव्वयाए ?"। (३) पभूणं गोतमा ! ते थेरा भगवंतो 3 तेसिं समणोवासयाणं इमाइं एयारूवाइं वागरणाइं वागरेत्तएणो चेवणं अप्पभू, तह चेव नेयव्वं अविसेसियं जाव पभू समिया आउज्जिया पलिउज्जिया जाव सच्चे णं एस मटे, णो चेव णं आयभाववइव्वयाए। (४) अहं पि य णं गोयमां ! एवमाइक्खामि भासेमि पण्णवेमि परूवेमि पुव्वतवेणं देवा देवलोएसु उववजंति, पुव्वसंजमेणं देवा देवलोएसु उववज्जति, कम्मियाए देवा देवलोएसु उववज्जति, संगियाए देवा देवलोएसु उववज्जति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जति; सच्चे णं एस मटे, णो चेव णं आयभाववत्तव्वयाए। [सु. २६. समण-माणपज्जुवासणाए अणंतर-परंपरफलपरूवणा] २६. २ (१) तहारूवं णं भंते! समर्ण वा माहणं वा पज्जूवासमाणस्स किंफला पज्जुवासणा ? गोयमा ! सवर्णफला। (२) सेणं भंते ! सवणे किंफले?णाणफले। (३) सेणं M0 55555555555555555555 श्री आगमगणमनपा - २४५4 5555555555555555555OOR Oro55555555555555555555555555555555555555555555555555OK www.jainelibrary
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy