SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ NGO555555555555555 (५) भगवई २ गतं उद्देशक - १-२-३-४.५ [२७] 555555555550XONY %%%%%%%%%$250 %%% % %%%%%%% पाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरति । ५१. तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमादियाइं एक्कारस अंगाई अहिज्जित्ता बहुपडिपुण्णाइंदुवालसवासाइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सट्ठिभत्ताई अणसणाए छेदेत्ता आलोइयपडिकंते समाहिपते आणुपुव्वीए कालगए। [सु. ५२. भगवओ पुरओ थेरकयं खंदयपत्त-चीवरसमाणयणं ] ५२. तए णं ते थेरा भगवंतो खंदयं अणगारं कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति, २ पत्त-चीवराणि गिण्हंति, २ विपुलाओ पव्वयाओ सणियं २ पच्चोरुहंति, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, २ समणं भगवं महावीरं वंदंति नमसंति, २ एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अणगारे पगइभद्दए पगतिविणीए पगतिउवसंते पगतिपयणुकोह- माण -माया -लोभे मिउ -मद्दवसंपन्ने अल्लीणे भद्दए विणीए । से णं देवाणुप्पिए हिं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवित्ता समणे य समणीओ य खामेत्ता, अम्हेहिं सद्धिं विपुलं पव्वयं तं चेव निरवसेसं जाव (सु. ५०) अहाणुपुव्वीए कालगए। इमे य से आयारभंडए। [सु.५३५४. खदयभवंतरविसयगोयमपुच्छासमाहाणे भगवओ अच्चुयकप्पोववाय -तयणंतरसिज्झणापरूवणा] ५३. 'भंते !' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति, २ एवं वयासी एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नाम अणगारे कालमासे कालं किच्चा कहिं गए, कहिं उववण्णे ? 'गोयमा !' इ समणे भगवं महावीरे भगवं गोयम एवं वयासी- एवं खलु गोयमा ! ममं अंतेवासी खंदए नामं अणगारे पगतिभद्दए जाव से णं मए अब्भणुण्णाए समाणे सयमेव पंच महव्वयाई आरोवित्ता तं चेव सव्वं अविसेसियं नेयव्वं जाव (सु. ५०-५१) आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अच्चुए कप्पे देवत्ताए उववण्णे । तत्थ णं एगइयाणं देवाणं बावीसं सागरोवमाइं ठिती प० । तत्थ णं खंदयस्स वि देवस्स बावीसं सागरोवमाइं ठिती पण्णत्ता। ५४. से णं भंते ! खंदए देवे ताओ देवलोगाओ. आउक्खएणं भवक्खएणं ठितीखएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति।। खंदओ समत्तो★★★। बितीयसयस्स पढमो॥२.१॥★★★ बीओ उद्देसो 'समुग्घाया' [सु. १. सत्तसमुग्घायनामाइजाणणत्थं पण्णवणासुत्तसमुग्घायपदावलोयणनिद्देसो ] १. कति णं भंते ! समुग्धाता पण्णत्ता ? गोयमा ! सत्त समुग्घाया पण्णत्ता, तं जहा। छाउमत्थियसमुग्घायवज्जं समुग्घायपदं णेयव्वं ।★★★॥ बितीयसए बितीयोद्देसो॥२.२॥★★★ तइओ उद्देसो ‘पुढेवी' ★★★ [सु. १. सत्तनिरयनामाइजाणणत्थं जीवाभिगसुत्तावलोयणनिद्देसो] १. कति णं भंते ! पुढवीओ पण्णत्ताओ? जीवाभिगमे नेरझ्याणं जो बितिओ उद्देसो सो नेयव्वो। पुढविं ओगाहित्ता निरया संठाणमेव बाहुल्ल । जाव किं सव्वे पाणा उववन्नपुव्वा ? हंता, गोयमा ! असई अदुवा अणंतखुत्तो।★★★| पुढवी उद्देसो॥२.३॥★ ★★ चउत्थो उद्देसो 'इंदिय'★ ★ ★ [सु. १. इंदियवत्तव्वयाए पन्नवणासुत्तावलोयणनिद्देसो] १. कति णं भंते ! इंदिया पण्णत्ता ? गोयमा ! पंच इंदिया पण्णत्ता, तं जहा पढमिल्लो इंदियउद्देसओ नेयव्वो, 'संठाणं बाहल्लं पोहत्तं जाव अलोगो'।★★★ इंदियउद्देसो॥२.४ ॥★★★ पंचमो उद्देसो 'नियंठ★★★ सु. १. नियंठदेवपरियारणाए अन्नउत्थियमतपरिहारपुव्वयं भगवओ परूवणं १. अण्णउत्थिया णं भंते ! एवमाइक्खंति भासंति पण्णवेति परूवेति एवं खलु नियंठे कालगते समाणे देवभूएणं अप्पाणेणं से णं तत्थ अन्ने देवे, नो अन्नेसिं देवाणं देवीओ अहिजुंजिय २ परियारेइ १, णो अप्पणच्चियाओ ॥ देवीओ अभिजुंजिय २ परियारेइ २, अप्पणा मेव अप्पाणं विउव्विय २ परियारेइ ३, एगे वि य णं जीवे एगेणं समएणं दो वेदे वेदेइ, तं जहा इत्थिवेदं च पुरिसवेदंई च । एवं परउत्थियवत्तव्वया नेयव्वा जाव इत्थिवेदं च पुरिसवेदं च । से कहमेयं भंते ! एवं ? गोयमा ! जंणं ते अन्नउत्थिया एवमाइक्खंति जाव इत्थिवेदं च पुरिसवेदं चं। जे ते एवमासु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि भा० प० परू० एवं खलु निअंठे कालगए समाणे अन्नयरेसु देवकोएसु देवत्ताए 9, उववत्तारो भवंति महिड्डिएसु जाव महाणुभागेसु दूरगतीसुचिरहितीएसु। सेणं तत्थ देवे भवति महिड्डीए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे। सेणं ixex9555 5555श्री आगमगुणमंजूषा - २४२5555555 5 55 乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 % %%%% CS55555555%%%%
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy