SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 055555555555555明 (५) भगवई सतै उद्देसक -१० [२०] “国历55555555555262 सत्त कम्मपयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ जहा संवुडे णं (स०१ उ०१ सु.११२), नवरं आउयं च णं कम्मं सिय बंधइ, सिय नो बंधइ। मसेसं तहेव जाव वीतीयति । सेकेणद्वेणं जाव वीतीवयति ? गोयमा ! फासुएसणिज्ज भुंजमाणे समणे निग्गंथे आताए धम्म णाइक्कमति, आताए धम्म अणतिक्कममाणे पुढविक्कायं अवकंखति जाव तसकायं अवकंखति, जेसि पि य णं जीवाणं सरीराइं आहारेति ते वि जीवे अवकंखति, से तेणट्टेणं जाव वीतीवयति। [सु. २८. अथिरथिर -बालाईणं परिवट्टणा -अपरिवट्टणा -सासयाइपरूवणं] २८. से नूणं भंते ! अथिरे पलोट्टति, नो थिरे पलोट्टति; अथिरे भज्जति, नो थिरे भज्जति; सासए बालए, बालियत्तं असासयं; सासते पंडिते, पंडितत्तं असासतं ? हता, गोयमा ! अथिरे पलोट्टति जाव पंडितत्तं असासतं । सेवं भंते ! सेवं भंतेत्ति जाव विहरति। ** नवमो उद्देसो समत्तो॥★★★ दसमो उद्देसो 'चलणाओ'★★★ [सु. १. चलमाणचलिताचलित- परमाणुपोग्गलसंहननासंहनन -भासाऽभासाम किरियादुक्खाईसु अन्नउत्थियपरूवणा तप्पडिसेहो य] १. अन्नउत्थियाणं भंते ! एवमाइक्खंति जाव एवं परूवेति “एवं खलु चलमाणे अचलिते जाव निजरिज्जमाणे ॥ अणिज्जिण्णे। दो परमाणुपोग्गला एगयओ न साहन्नंति । कम्हा दो परमाणुपोग्गला एगयतो न साहन्नति ? दोण्हं परमाणुपोग्गलाणं नत्थि सिणेहकाए तम्हा दो परमाणुपोग्गला एगयओ न साहन्नंति । तिण्णि परमाणुपोग्गला एगयओ साहन्नंति, कम्हा तिण्णि परमाणुपोग्गला एगयओ साहन्नंति ? तिण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए तम्हा तिण्णि परमाणुपोग्गला एगयओ साहन्नंति । ते भिज्जमाणा दुहा वि तहा वि कज्जति, दुहा कज्जमाणा एगयओ दिवड्डे परमाणुपोग्गले भवति, एगयओ वि दिवड्डे परमाणुपोग्गले भवति; तिहा कज्जमाणा तिण्णि परमाणुपोग्गला भवंति, एवं जाव चत्तारि, पंच परमाणुपोग्गला एगयओ साहन्नंति, एगयओ साहन्नित्ता दुक्खत्ताए कजंति, दुक्खे वियणं से सासते सया समितं चिज्जतिय अवचिजति य। पुब्विं भासा भासा, भासिज्जमणी भासा अभासा, भासासमयवीतिक्तं चणं भासिया भासा भासा; सा किं भासओ भासा ? अभासओ भासा ? अभासओ णं सा भासा, नो खलु सा भासओ भासा । पुव्विं किरिया दुक्खा; कज्जमाणी किरिया अदुक्खा; किरियासमवीतिकंतं च णं कडा किरियादुक्खा जा सा पुव्विं किरिया दुक्खा, कज्जमाणी किरिया अदुक्खा, किरियासमयवीइक्वंतं च णं कडा किरिया दुक्खा, सा कि करणतो दुक्खा अकरणतो दुक्खा ? अकरणओ णं सा दुक्खा, णो खलु सा करणतो दुक्खा, सेवं वत्तव्वं सिया। अकिच्चं दुक्खं, अफुसं दुक्खं, अकज्जमाणकर्ड दुक्ख अकट्ट २. पाण-भूत-जीव-सत्ता वेदणं वेदेंतीति वत्तव्वं सिया।से कहमेयं भंते ! एवं गोयमा ! जणं ते अन्नउत्थिया एवमाइक्खंति जाव वेदणं वेदेंतीति वत्तव्वं सिया, जे ते एवमाहंसु मिच्छा ते एवमाहंसु । अहं पुण गोयमा ! एवमाइक्खामि एवं खलु चलमाणे चलिते जाव निजरिज्जमाणे निज्जिण्णे। दो परमाणुपोग्गला एगयओ साहन्नंति । कम्हा दो परमाणुपोग्गल एगयओ साहन्नंति ? दोण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ साहन्नंति, ते भिज्जमाणा दुहा कज्जति, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ परमाणुपोग्गले भवति । तिण्णि परमाणुपोग्गला एगयओ साहन्नंति, कम्हा तिण्णि परमाणुपोग्गला एगयओ साहन्नंति ? तिण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए, तम्हा तिण्णि परमाणुपोग्गला एगयओ साहण्णंति; ते भिज्जमाणा दुहा वि तिहा वि कज्जति, दुहा कज्जमाणा एगयओ परमाणुपोग्गले, एगयओ दुपदेसिए खंधे भवति, तिहा कज्जमाणा तिण्णि परमाणुपोग्गला भवंति १ एवं जाव चत्तारि पंच परमाणुपोग्गला एगयओ साहन्नंति, साहन्नित्ता खंधत्ताए कजंति, खंधे वि य णं से असासते सया समियं उवचिज्जइ य अवचिज्जइ य । पुव्विं भासा अभासा, भासिज्जमाणी भासा भासा, भासासमयवीतिकंतं चणं भासिता भासा अभासा; जा सा पुव्विं भासा अभासा, भासिज्जमाणी भासा भासा, भासासमयवीतिक्वंतं च णं भासिता भासा अभासा, सा किं भासतो भासा अभासओ भासा ? भासओणं सा भासा, नो खलु सा अभासओ भासा। पुव्विं किरिया अदुक्खा जहा भासा तहा भाणितव्वा किरिया वि जाव करणतो णं सा दुक्खा, नो खलु सा अकरणओ दुक्खा, सेवं वत्तव्वं सिया। किच्चं दुक्खं, फुसं दुक्खं, कज्जमाणकडं दुक्खं कट्ट कट्ट पाण-भूत-जीव-सत्ता वेदणं वेदेंतीति वत्तव्वं सिया। [सु. २. एणं जीवं पडुच्च अण्णउत्थियाणं एगसमयकिरियादुयपरूवणाए पडिसेहो] २. अन्नउत्थिया णं भंते! ई KOYo5 555555555555555555 श्री आगमगुणमंजूषा - २३५ 5555555555555555555555555OOR
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy