SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ 200555555555555明 (५) भगवई १ सत्तं उद्देसक -७ [१५] 55555555555555sexorg ICF乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听 -वेउव्वेिय -आहारयाई पडुच्च असरीरी वक्कमति, तेया -कम्माई पडुच्च ससरीरी वक्कमति; से तेणढेणं गोयमा! ०।१२. जीवेणं भंते ! गम्भं वक्कममाणे तप्पढमताए किमाहारमाहारेति ? गोयमा ! माउओयं पिउसुक्कं तं तदुभयसंसिर्ल्ड कलुसं किव्विसं तप्पढताए आहारमाहारेति। [सु. १३-१५. गब्भगयजीवस्स आहार-उच्चारकवलाहाराहियारा] १३. जीवे णं भंते ! गब्भगए समाणे किमाहारमाहारेति ? गोयमा ! जं से माता नाणाविहाओ रसविगतीओ आहारमाहारेति तदेक्कदेसेणं ओयमाहारेति । १४. जीवस्स णं भंते ! गब्भगतस्स समाणस्स अत्थि उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वा वंते इ वा पित्ते इ वा ? णो इणढे समढे। से केणटेणं ? गोयमा ! जीवेणं गब्भगए समाणे जमाहारेति तं चिणाइतं सोतिदियत्ताए जाव फासिदियत्ताए अट्ठि-अट्ठिमिंज-केस -मंसु-रोम -नहत्ताए, सतेणद्वेणं०।१५. जीवे णं भंते ! गब्भगते समाणे पभू मुहेणं कावलियं आहारं आहारित्तए ? गोयमा ! णो इणढे समढे । से केणटेणं ? गोयमा ! जीवे णं गब्भगते समाणे सव्वतो आहारेति, सव्वतो परिणामेति, सव्वतो उस्ससति, सव्वतो निस्ससति, अभिक्खणं आहारेति, अभिक्खणं परिणामेति, अभिक्खणं उस्ससति, अभिक्खणं निस्ससति, आहच्च आहारेति, आहच्च परिणामेति, आहच्च उस्ससति, आहच्च नीससति । मातुजीवरसहरणी पुत्तजीवरसहरणी मातुजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेइ, तम्हा चिणाति, तम्हा परिणामेति, अवरा वि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाति, तम्हा उवचिणाति; से तेणटेणं० जाव नोपभू मुहेणं कावलिकं आहार आहारित्तए। [सु. १६-१८. गब्भयसरीरस्स माइ-पिइअंगविभागा माइ-पिइसरीरकालट्ठिई य] १६. कति णं भंते ! मातिअंगा पण्णत्ता? गोयमा! तओ मातियंगा पण्णत्ता । तं जहा मंसे सोणिते मत्थुलुंगे। १७. कति णं भंते ! पितियंगा पण्णत्ता ? गोयमा ! तओ पेतियंगा पण्णत्ता । तं जहा अट्ठि + अट्ठिमिजा केस -मसु -रोम -नहे। १८. अम्मापेतिए णं भंते ! सरीरए केवइयं कालं संचिट्ठति ? गोयमा ! जावतियं से कालं भवधारणिज्जे सरीरए अव्वावन्ने भवति एवतियं कालं संचिट्ठति, अहे णं समए समए वोक्कसिज्जमाणे २ चरमकालसमयंसि वोच्छिन्ने भवइ । [सु. १९-२०. गब्भम्मि मियस्स जीवस्स नरय - देवलोगुववायाहियारो] १९. (१) जीवेणं भंते! गब्भगतेसमाणे नेरइएसुउववज्जेज्जा ? गोयमा ! अत्थेगइए उववज्जेज्जा, अत्थेगइए नोउववज्जेज्जा। (२) सेकेणतुणं? गोयमा ! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वीरियलद्धीए वेउव्वियलद्धीए पराणीयं आगयं सोच्चा निसम्म पदेसे निच्छुभति, २ वेउब्वियसमुग्घाएणं समोहण्णइ वेउव्वियसमुग्धाएणं समोहण्णित्ता चाउरंगिणिं सेणं विउव्वइ, चाउरंगिणिं सेणं विउव्वेत्ता चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगाम संमामेइ, सेणं जीवे अत्थकामए रज्जकामए भोगकामए कामकामए अत्थकंखिए रज्जकंखिए भोगकंखिए कामकंखिए, अत्थपिवासिते रज्जपिवासिते भोगपिवासिए कामपिवासिते, तुच्चते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोउत्ते तदप्पितकरणे तब्भावणाभाविते एतसिणं अंतरंसि कालं करेज्ज नेरतिएसुउववज्जइ, सेतेणद्वेणं गोयमा ! जाव अत्थेगइए उववजेज्जा, अत्थेगइए नो उवववज्जेज्जा । २०. जीवे णं भंते ! गब्भगते समाणे देवलोगेसु उववज्जेज्जा ? गोयमा ! अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा। सेकेणटेणं ? गोयमा ! सेणं सन्नी पंचिदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए तहारूवस्स समणस्स वा माहणस्स वा अंतीए एगमवि आरियं धम्मयं सुवयणं सोचा विसम्म ततो भवति संवेगजातसड्ढे तिम्विधम्माणुरागरते, सेणंजीवेधम्मकामए पुण्णकामए सम्गकामए मोक्खकामए, धम्मकंखिए पुण्णकंखिए सग्गकंखिए मोक्खकंखिए, धम्मपिवासिए पुण्णपिवासिए सम्गपिवासिए मोक्खपिवासिए, तच्चिते तम्मणे तल्लेसे तदज्झवसिते तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पितकरणे तब्भावणाभाविते एयंसि णं अंतरंसि कालं करेज्ज देवलोएसु उववज्जति; से तेणटेणं गोयमा ! 01 [सु. २१. गन्भट्ठियस्स जीवस्स आगारकिरियापरूवणं] २१. जीवे णं भंते ! गब्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुज्जए वा अच्छेज्ज वा चिट्ठज्ज वा निसीएज्ज वा तुयट्टेज्ज वा, मातूए सुवमाणीए सुवति, जागरमाणीए जागरति, सुहयाए सुहिते भवइ, दुहिताए दुहिए भवति ? हंता, गोयमा ! जीवे णं गब्भगए समाणे जाव दुहियाए दुहिए भवति। [सु. २२ पसवणसमए तयणंतरं च जीवावत्थानिख्वणाइ] २२. अहे णं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छति सममागच्छइ तिरियमागच्छति विणिहायमावज्जति। EGO乐乐乐乐乐折折折乐乐乐乐乐乐听听听听听听听折纸纸折纸步明明听听听听听听步明历历明明明明明明3 55555555555555555YOR 历写 写写%%% % % % %其国者P4 -10 男 5 %%%%% %% %% %%%
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy