SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ (५) भगवई २४ स. उ-२० [ ३०४) काला सेणं उभओ ठितिं करेज्जा । १४. जदि आउकाइएहिंतो उवव० ? एवं आउकाइयाण वि । १५. एवं जाव चउरिंदिया उववाएयव्वा, नवरं सव्वत्थ अप्पणो लद्धी भावा । नवसु विमएस भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई । कालाएसेणं उभओ ठितिं करेज्जा सव्वेसिं सव्वगमएसु । जहेव पुढविकाइएसु उववज्जमाणाणं लद्धी तहेव । सव्वत्थ ठितिं संवेहं च जाणेज्जा । [सु. १६-२८. पंचेदियतिरिक्खजोणियउववज्जंतम्मि असन्निपंचेदियतिरिक्खजोणियम्मि उववाय- परिमाणाइवीसइदारपरूवणं ] १६. जदि पंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति किं सन्निपंचेदियतिरिक्खजोणिएहिंतो उववज्जंति, असन्निपंचेदियतिरिक्खजोणि०? गोयमा ! सन्निपंचेदिय०, असन्निपंचेदिय० । भेदो जहेव पुढविकाइएस उववज्जमाणस्स जाव- १७. असन्निपंचेदियतिरिक्खजोणिए णं भंते! जे भविए पंचेदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! केवतिकाल०? गोयमा ! जहन्त्रेणं अंतोमुहुत्त०, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागट्ठितीएसु उवव० । १८. ते णं भंते !० ? अवसेसं जहेव पुढविकाइएस उववज्जमाणस्स असन्निस्स तहेव निरवसेसं जाव भवाएसो त्ति । कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं पुव्वकोडिपुहत्तमब्भहियं एवतियं० । पढमो गमओ । १९. बितियगमए एस चेव लब्दी, नवरं काला सेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ; एवतियं० । बीओ गमओ । २०. सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्ने पलिओवमस्स असंखेज्जतिभागद्वितीएसु, उक्कोसेण वि पलिओवमस्स असंखेज्जतिभागद्वितीएसु उवव० । २१. ते णं भंते! जीवा०? एवं जहा रयणप्पभाए उववज्जमाणस्स असन्निस्स तहेव निरवसेसं जाव कालादेसो त्ति, नवरं परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जति । सेसं तं चेव । तइओ गमओ । २२. सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, अंतोमुहुत्तट्ठितीएस, उक्कोसेणं पुव्वकोडिआउएस उवव० २३. ते णं भंते !० ? अवसेसं जहा एयस्स पुढविकाइएसु उववज्जमाणस्स मज्झिमेसु तिसु गमएस तहा इह वि मज्झिमेसु तिसु गमएसु जाव अणुबंधो त्ति । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई । कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ । चउत्थो गमओ । २४. सो चेव जहन्नकालट्ठितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं कालादेसेणं जहन्त्रेणं दो अंतोमहुत्ता, उक्कोसेणं अट्ट अंतोमुहुत्ता एवतियं० । पंचमो गमओ । २५. सो चेव उक्कोसकालद्वितीएस उववन्नो, जहन्नेणं पुव्वकोडिआउएसु, उक्कोसेण वि पुव्वकोडिआउएस उवव० । एस चैव वत्तव्वया, नवरं कालाएसेणं जाणेज्जा । छट्टो गमओ । २६. सो चेव अप्पणा उक्कोसकमालट्ठतीओ जाओ, सच्चे पढमगमगवत्तव्वया, नवरं ठिती से जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । सेसं तं चेव । कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुहुत्तमब्भहिया, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं पुव्वकोडिपुहत्तमब्भहियं; एवतियं० । सत्तमो गमओ । २७. सो चेव जहन्नकालट्ठितीएसु उववन्नो, एस चेव वत्तव्वया जहा सत्तमगमे, नवरं कालाएसेणं जहन्नेणं पुव्वकोडी अंतोमुहुत्तमब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ; एवतियं० । अट्ठमो गमओ । २८. सो चेव उक्कोसकालट्ठिईएसु उववन्नो, जहन्नेगं पलिओवमस्स असंखेज्जजइभागं, उक्कोसेण वि पलिओवमस्स असंखेज्जइभागं । एवं जहा रयणप्पभाए उववज्जमाणस्स असन्निस्स नवमगमए तहेव निरवसेसं जाव कालादेसो त्ति, नवरं परिमाणं जहा एयस्सेव ततियगमे। सेसं तं चेव । नवमो गमओ । [सु. २९-३८. पंचेदियतिरिक्खजोणियउववज्जंतम्मि सन्निपंचेदियतिरिक्खजोणियम्मि उववाय- परिमाणाइवीसइदारपरूवणं ] २९ जदि सन्निपंचेदियतिरिक्खजोणिएहिंतो उववज्जंति किं संखेज्जवासा०, असंखेज्ज० ? गोयमा ! संखेज्ज०, न्ग्रे असंखेज्ज० । ३०. जदि संखेज्ज० जाव किं पज्जत्तासंखेज्ज०, अपज्जत्तासंखेज्जज० ? दोसु वि । ३१. संखेज्जवाससाउयसन्निपंचेंदियतिरिक्खजोणिए जे भविए पंचेदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! केवति०? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिपलिओवमट्ठितीएसु उववज्जिज्जा । ३२. ते णं भंते !० अवसेसं जहा एयस्स चेव सन्निस्स रयणप्पभाए उववज्जमाणस्स पढमगमए, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं, सेसं तं जाव भवादेसो त्ति । कालदेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं तिन्नि पलिओवमाइं Mero श्री आगमगुणमंजूषा ५१९ HONOR KGRO ॐॐॐॐॐॐॐ
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy