SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ (५) भगवई २४ स. उ-२० [३०३] 555555555555552EOS CO$$$$$$乐乐乐听听听听听听国乐乐乐乐乐听听听听听听听听乐乐乐乐乐乐 य। तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं सत्त धणूई तिन्नि रयणीओ उच्च अंगुलाई। तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेज्जतिभागं, उक्कोसेणं पन्नरस धणूई अड्ढातिज्जाओ य रयणीओ। ५. तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जे ते भवधारणिज्जा ते हुंडसंठिया पन्नत्ता । तत्थ णं जे ते उत्तरवेउव्विया ते वि हुंडसंठिया पन्नत्ता । एगा काउलेस्सा पन्नत्ता। समुग्घाया चत्तारि नो इत्थिवेदगा, नो पुरिसवेदगा; नपुंसगवेदगा। ठिती जहन्नेणं दस वाससहस्साई, उक्कोसेणं सागरोवमं । एवं अणुबंधो वि। सेसं तहेव । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं कालाएसेणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं चत्तारि सागरोवमाइंचउहिं पुवकोडीहिं अब्भहियाई, एवतियं० । पढमोगमओ । ६.सोचेव जहन्नकालद्वितीएसु उववन्नो, जहन्नेणं अंतोमुहुत्तद्वितीएसु उववन्नो, उक्कोसेण वि अंतोमुहुत्तद्वितीएसु उववन्नो। अवसेसं तहेव, नवरं कालाएसेणं जहन्नेणं तहेव, उक्कोसेणं चत्तरि सागरोवमाइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई; एवतियं कालं०। बीओ गमओ । ७. एवं सेसा वि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए । सन्निपंचेदिएहिं समं णेरइयाणं मज्झिमएसु य तिसु गमएसु पच्छिमएसु य तिसु गमएसु ठितिनाणत्तं भवति । सेसं तं चेव । सव्वत्थ ठिति संवेहं च जाणेज्जा। ३-९ गमगा । ८. सक्करप्पभाएपुढविनेरइए णं भंते ! जे भविए०? एवं जहा रयणप्पभाए नव गमगा तहेव सक्करप्पभाए वि, नवरं सरीरोगाहणा जहा ओगाहणसंठाणे; तिन्नि नाणा तिन्नि अन्नाणा नियमं । ठिति-अणुबंधा पुव्वभाणिया । एवं नव वि गमगा म उवजुंजिऊण भाणियव्वा । ९. एवं जाव छट्ठपुढवी, नवरं ओगाहणा-लेस्सा-ठिति-अणुबंधा संवेहा य जाणियव्वा । १०. अहेसत्तमपुढविनेरइएणं भंते ! जे भविए०? म एवं चेव णव गमगा, नवरं ओगाहणा-लेस्सा-ठिति-अणुबंधा जाणियव्वा । संवेहे भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाई । कालाएसेणं जहन्नेणं बावीसं सागारोवमाइं अंतोमुत्तमन्भहियाई, उक्कोसेणं छावढिं सागारोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं० । आदिल्लएसु छसु गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाई। पच्छिल्लएसु तिसु गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं चत्तारि भवग्गहणाई। लद्धी नवसु वि गमएसु जहा पढमगमए, नवरं ठितिविसेसो कालाएसो य-बितियगमए जहन्नेणं बावीसं सागरोवमाइं अंतोमुत्तमब्भहियाइं, उक्कोसेणं छावढेि सागरोवमाइं तिहिं अंतोमुहुत्तेहिं अब्भहियाइं; एवतियं कालं० । ततियगमए जहन्नेणं बावीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावढेि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाई। चउत्थगमे जहन्नेणं बावीसं सागरोवमाइं अंतोमुत्तमब्भहियाई, उक्कोसेणं छावढेि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाई। पंचमगमए जहन्नेणं बावीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावढेि सागरोवमाइं तिहिं अंतोमुहुत्तेहिं अब्भहियाई । छट्ठगमए जहन्नेणं बावीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावढि सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाई। सत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावढेि सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाई । अट्ठमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छाढेि सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अब्भहियाइं । णवमगमए जहन्नेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावढिं सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाइं, एवतिय०। १-९ गमगा । [सु. ११-१५. पंचेदियतिरिक्खजोणियउववजंतेसु एगिदिय-विगलिदिएसु उववाय-परिमाणाइवीसइदारपरूवणं ] ११. जति तिरिक्खजोणिएहिंतो उववज्जति किं एगिदियतिरिक्खजोणिएहितो०? एवं उववाओ जहा पुढविकाइयउद्देसए जाव- १२. पुढविकाइए णं भंते ! जे भविए पंचेदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते ! केवति०? गोयमा ! जहन्नेणं अंतोमुहुत्तद्वितीएसु, उक्कोसेणं पुव्वकोडिआउएसु उववज्जति । १३. ते णं भंते ! जीवा० ? एवं परिमाणाईया अणुबंधपज्जवसाणा जा चेव अप्पणो सट्ठाणे वत्तव्वया सा चेव पंचेदियतिरिक्खजोणिएसु उववज्जमाणस्स भाणियव्वा, नवरं नवसु वि गमएसु परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति । भवादेसेण वि नवसु वि गमएसु-भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई । सेसं तं चेव । 乐乐乐乐乐乐乐乐乐乐 reO $$$$$$$$$$$$$55 श्री आगमगुणमंजूषा - ५१८555 55555555555555555555TOR
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy