SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ o95555 (५) भगवई श.-२४३.१२ २९७) $55555$$$ $$20 SC乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听步步明明明明明C उववज्जति, अपज्जत्तबादरपुढवि०? गोयमा ! पज्जत्तबायरपुढवि०, अपज्जत्ताबादरपुढवि जाव उववज्जति। [सु.२-१२. पुढविकाइयउववज्जतम्मि पुढविकाइयम्मि उववाय-परिमाणाइवीसइदारपरूवणं ] २. पुढविकाइए णं भंते ! जे भविए पुढविकाइएसु उववज्जित्तए से णं भंते ! केवतिकालट्टितीएसु उववजेज्जा ? गोयमा ! जहन्नेणं अंतोमुत्तद्वितीएसु, उक्कोसेणं बावीसवाससहस्सद्वितीएसु उववज्जेज्जा । ३. ते णं भंते ! जीवा एगसमएणं० पुच्छा । गोयमा ! अणुसमयं अविरहिया असंखेज्जा उववज्जति । सेवट्ठसंघयणी, सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेजतिभागं । मसूराचंदासंठिया । चत्तारि लेस्साओ। नो सम्मद्दिट्टी, मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी। दो अन्नाणा नियमं । नो मणजोगी, नो वइजोगी, कायजोगी। उवयोगो दुविहो वि । चत्तारि सण्णाओ। चत्तारि कसाया। एगे फासिदिए पन्नत्ते। तिण्णि समुग्घाया । वेयणा दुविहा । नो इत्थिवेयगा, नो पुरिसवेयगा, नपुंसगवेयगा । ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साई । अज्झवसाणा पसत्था वि, अपसत्था वि | अणुबंधो जहा ठिती। ४. से णं भंते ! पुढविकाइए पुणरवि 'पुढविकाइए' त्ति केवतियं कालं सेवेज्जा ? केवतियं कालं गतिरागतिं करेज्जा ? गोयमा ! भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं असंखेज्जाइं भवग्गहणाइं । कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं असंखेज्जं कालं, एवतियं जाव करेज्जा। पढमो गमओ । ५. सो चेव जहन्नकालट्ठितीएसु उववन्नो जहन्नेणं अंतोमुत्तद्वितीएसु, उक्कोसेण वि अंतोमुहुहत्तद्वितीएसु। एवं चेव वत्तव्वया निरवसेसा। बीओ गमओ। ६.सो चेव उक्कोसकालट्टितीएसु उववन्नो, जहन्नेणं बावीसवाससहस्सद्वितीएसु, उक्कोसेण वि बावीसवाससहस्सद्वितीएसु। सेसं तं चेव जाव अणुबंधो त्ति, णवरं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा | भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं। कालाएसेणं जहन्नेणं ई बावीसं वाससहस्सइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावत्तरं वाससयसहस्सं, एवतियं कालं जाव करेज्जा। तइओगमओ। ७. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, सो चेव पढमिल्लओ गमओ भाणियव्वो, नवरं लेस्साओ तिन्नि; ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं; अप्पसत्था अज्झवसाणा; अणुबंधो जहा ठिती । सेसं तं चेव। चउत्थो गमओ । ८. सो चेव जहन्नकालद्वितीएसु उववन्नो, स च्चेव चतुत्थगमकवत्तव्वता भाणियव्वा । पंचमो गमओ । ९. सो चेव उक्कोसकालद्वितीएसुउववन्नो, एस चेव वत्तव्वता, नवरं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्ना वा जाव भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठासीति वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई, एवतिय० । छट्ठोगमओ । १०. सो चेव अप्पणा उक्कोसकालद्वितीओ जातो, एवं तइयगमगसरिसो निरवसेसो भाणियव्वो, नवरं अप्पणा से ठिती जहन्नेणं बावीसं वाससहस्साइं, उक्कोसेण वि बावीसं वाससहस्साइं। सत्तमो गमओ । ११. सो चेव अप्पणा जहन्नकालद्वितीएसु उववन्नो, जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । एवं जहा सत्तमगमगो जाव भवादेसो। कालाएसेणं जहंन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई, एवतियं०] अट्ठमो गमओ । १२. सो चेव उक्कोसकालद्वितीएसु उववन्नो जहन्नेणं बावीसवाससहस्सद्वितीएसु, उक्कोसेण वि बावीसवाससहस्सद्वितीएसु। एस चेव सत्तमगमकवत्तव्वया जाव भवादेसो त्ति। कालाएसेणं जहन्नेणं चोयालीसं वाससहस्साई, उक्कोसेणं छावत्तरं वाससयसहस्सं, एवतियं०। नवमो गमओ । [ सु. १३-१४. पुढ विकाइयउववज्ज तेसु आउकाइएसु उववाय-परिमाणाइवीसइदारपरूवणं ] १३. जति आउकाइयएगिदियतिरिक्खजोणिएहिंतो उववजंति किं सुहुमआउ० बादरआउ० एवं चउक्कओ भेदो भाणियव्वो जहा पुढविकाइयाणं । १४. आउकाइए णं भंते ! जे भविए पुढविकाइएसु उववज्जित्तए से णं भंते ! केवतिकालद्वितीएसु उववज्जिज्जा ? गोयमा ! जहन्नेणं अंतोमुहुत्तद्वितीएसु, उक्कोसेणं बावीसवाससहस्सद्वितीएसु । एवं पुढविकाइयगमगसरिसा नव गमगा भाणियव्वा। नवरं थिबुगाबिंदुसंठिते। ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्ससाई । एवं अणुबंधो वि । एवं तिसु ॐ गमएसु । ठिती संवेहो तइय-छट्ठ-सत्तमऽट्ठम-नवमेसु गमएसु भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई सेसेसु चउसु गमएसु जहन्नेणं दो Roros555555555 5 श्री आगमगुणमंजूषा - ५१२॥55555555555555555555
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy