SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Ro05555555555555555 १५) भगवई श. १८ उ -३.४ २५५] 555555555555555NOR MOR9555555555555555555555555555555555555555555555555 य। सु.१३. सिढिल-कढिणबंधणरूवं पयोगबंधस्स भेयजुयं ]१३. पयोगबंधेणं भंते ! कतिविधे पन्नते? मागंदियपुत्ता ! दुविहे पन्नते तं जहा-सिढिलबंधणबंधे य धणियबंधणबंधे य । [सु.१४. मूल-उत्तरपगडिबंधरूवं भावबंधस्स भेयजुयं ] १४. भावबंधे णं भंते! कतिविधे पन्नते ? मागंदियपुत्ता ! दुविहे पन्नते, तं जहामूलपगडिबंधे य उत्तरपगडिबंधे या सु. १५-१६. चउवीसइदंडएसु भावबंधनिरूवणं ] १५. नेरइयाणं भंते ! कतिविहे भावबंधे पन्नते ? मागंदियपुत्ता ! दुविहे भावबंधे पन्नते, तं जहा-मूलपगडिबंधे य उत्तरपगडिबंधे य। १६. एवं जाव वेमाणियाणं । सु. १७-२०. अट्ठसुमूलपगडीसु चउवीसइदंडएसु य अट्कम्माई पडुच्च भावपंधनिरूवणं] १७. नाणावरणिज्जस्सणं भंते ! कम्मस्स कतिविहे भावबंधे पन्नते ? मागंदियपुत्ता ! दुविहे भावबंधे पन्नते, तं जहा-मूलपगडिबंधे य उत्तरपयडिबंधे य। १८. नेरइयाणं भंते ! नाणावरणिज्जस्स कम्मस्स कतिविहे भावबंधे पण्णते? मागंदियपुत्ता ! दुविहे भावबंधे पन्नते. तं जहा-मूलपगडिबंधे य उत्तरपगडिबंधे य। १९. एवं जाव वेमाणियाणं । २०. जहा नाणावरणिज्जेणं दंडओ भणिओ एवं जाव अंतराएणं भाणियव्वो। [सु. २१.२३.जीव-चउवीसइदंडएसु कड-कडेमाणकज्जिस्समाणाइं कम्माइं पडुच्च नाणत्तनिरूवणं] २१. (१) जीवाणं भंते ! पावे कम्मेजेय कडे जावजे य कज्जिस्सइ अत्थि याइं तस्स केयिणाणत्ते? हंता, अत्थि। (२) से केणद्वेणं भंते ! एवं वुच्चति जीवाणं पावे कम्मे जे य कडे जाव जे य कज्जिस्सति अत्थि याइं तस्स णाणत्ते? 'मागंदियपुत्ता! से जहानामए-केयि पुरिसे धj परामुसति, धणुं प०२ उसुं परामुसति, उसुं प० २ ठाणं ठाति, ठा०२ आयतकण्णायतं उसुं करेति, आ० क० २ उखु वेहासं उब्विहइ। से नूणं मागंदियपुत्ता ! तस्स उसुस्स उर्दु वेहासं उव्वीढस्स समाणस्स एयति विण्याणत्तं, जाव तं तं भावं परिणमति विणाणत्तं'? 'हंता, भगवं! एयति वि णाणत्तं, जाव परिणमति वि णाणत्ता' सेतेणद्वेणं मागंदियपुत्ता! एवं वुच्चति जाव तं तं भावं परिणमति विणाणत्तं । २२. नेरतियाणं भंते ! पावे कम्मे जे य कडे० एवं चेव । २३. एवं जाव वेमाणियाणं। [सु. २४-२६. चउवीसइदंडएसु गहियआहारपोग्गले पडुच्च एसकालविसइयआहार-चागपमाणनिरूवणाइ ] २४. नेरतिया णं भंते ! जे पोग्गले आहारत्ताए गेण्हति तेसि णं भंते ! पोग्गलाणं सेयकालंसि कतिभागं आहारेति, कतिभागं निज्जरेंति ? मागंदियपुत्ता ! असंखेज्जइभागं आहारेंति, अणंतभागं निज्जरेति । २५. चक्किया णं भंते ! केसि तेसु निज्जरापोग्गलेसु आसइत्तए वा जाव तुयट्ठित्तए वा ? नो इणढे समढे, अणाहरणमेयं बुझ्यं समणाउसो ! २६. एवं जाव वेमाणियाणं । सेवं भंते ! सेवं भंते ! त्ति०॥१८.३||★★★ चउत्थो उद्देसओ 'पाणातिवाय'***[सु. १. चउत्थुद्देसस्सुवुग्घाओ]१. तेणं कालेणं तेणं समएणं रायगिहे जाव भगवं गोयमे एवं वयासि-सु. २. जीव-अजीवदव्वाइं पडुच्च जीवेसुपरिभोग-अपरिभोगनिरूवणं ]२. (१) अह भंते! पाणातिवाए मुसावाए जाव मिच्छादसणसल्ले, पाणातिवायवेरमणे जाव मिच्छादसणसल्लवेरमणे, पुढविकाए जाव वणस्सतिकाये, धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाये जीवे असरीरपडिबद्धे, परमाणुपोग्गले, सेलेसिं पडिवन्नए अणगारे, सव्वे य बादरबोदिधरा कलेवरा; एएणं दुविहा जीवदव्वा य जीवाणं परिभोगत्ता, हव्वमागच्छंति? गोयमा ! पाणातिवा, जाव एए णं दुविहा जीवदव्वा य अजीवदव्वा य अत्थेगतिया जीवाणं परिभोगत्ताए हव्वमागच्छंति, अत्थेगतिया जीवाणं जाव नो हव्वमागच्छंति । (२) से केणटेणं भंते ! एवं वुच्चति 'पाणाइवाए जाव नो हव्वमागच्छंति ?' गोयमा ! पारातिवाए जाव मिच्छादसणससल्ले, पुढविकाइए जाव वणस्सतिकाइए सव्वे य बादरबोदिधरा कलेवरा, एए णं दुविहा-जीवदव्वा य अजीवदव्वा य, जीवाणं परिभोगत्ताए हव्वमागच्छंति । पाणातिवायवेरमणे जाव मिच्छादसणसल्लविवेगे, धम्मत्थिकाये अधम्मत्थिकाये जाव परमाणुपोग्गले, सेलेसिं पडिवन्नए अणगारे, एए णं ददुविहा जीवदव्वा य अजीवदव्वा य जीवाणं परिभोगत्ताए नो हव्वमागच्छति । सेतेणतुणं जाव नो हव्वमागच्छंति। [सु. ३. कसायभेयाइजाणणत्यं पण्णवणासुत्तावलोयणनिद्देसो] ३. कति णं भंते ! कसाया पन्नता? गोयमा ! चत्तारि कसाया पन्नता, तं जहा-कसायपयं निरवसेसं भाणियव्वं जाव निजरिस्संति लोभेणं । [सु. ४. जुम्मस्स कडजुम्माइभेयचउक्कं ]४. (१) कति णं भंते ! जुम्मा पन्नता ? गोयमा ! चत्तारि जुम्मा- पन्नत्ता, तं जहा-कडजुम्मे तेयोए दावरजुम्मे कलिओए। (२) से केणटेणं भंते ! एवं वुच्चति-जाव कलिओए ? गोयमा ! जे णं रासी चउक्कएणं zerro5555555555555555 श्री आगमगुणमंजूषा-४७०5555555555555 TOR
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy