SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ PRO95555555555555555 (५) भगवई स. १८ उ.२.३ २५३] 555555555555555EXOK विहरति । “तेणं कालेणं तेणं समएरं मुणिसुव्वये अरहा आदिगरे जहा सोलसमसए (स०१६ उ०५ सु०१६) तहेव जाव समोसढे जाव परिसा पज्जुवासति । “तए णं कत्तिए सेट्ठी इमीसे कहाए लढे समाणे हट्ठतुट्ठ० एवं जहा एक्करसमसते सुदंसणे(स० ११उ०११सु०४) तहेव निग्गओ जाव पज्जुवासति । “तएणं मुणिसुव्वए अरहा कत्तियस्स सेट्ठिस्स धम्मकहा जाव परिसा पडिगता । "तए णं से कत्तिए सेट्ठी मुणिसुव्वय० जाव निसम्म हट्ठतुट्ठ० उट्ठाए उट्टेति, उ० २ मुणिसुव्वयं जाव एवं वदासी-'एवमेयं भंते! जाव से जहेयं तुब्भे वरहा जं नवरं देवाणुप्पिया! नेगमट्ठसहस्सं आपुच्छरमि, जेट्टपुत्तं च कुडुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं पव्वयामि'। अहासुहं जाव मा पडिबंधं'। “तए णं से कत्तिए सेट्ठी जाव पडिनिक्खमइ, प०२ जेणेव हत्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवागच्छइ, उवा०२ णेगमट्ठसहस्सं सद्दावेइ, स०२ एवं वयासी- 'एवं खलु देवाणुप्पिया! मए मुणिसुव्वयस्स अरहओ अंतियं धम्मे निसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरूयिते। तए णं अहं देवाणुप्पिया! संसारभयुव्विग्गे जाव पन्वयामि। तं तुब्भेणं देवाणुप्पिया! किं करेह ? किं ववसह? के भे हिदइच्छिए ? के भे सामत्थे ?' "तए णं तं णेगमट्ठसहस्सं तं कत्तियं सेट्टि एवं वदासी- 'जदि णं देवाणुप्पिया! संसारभयुव्विग्गा जाव पव्वइस्संति अम्हं देवाणुप्पिया! संसारभउब्विग्गा भीता जम्मणमरणाणं देवाणुप्पिएहिं सद्धिं मुणिसुव्वयस्स अरहओ अंतियं मुंडा भवित्ता अगाराओ जाव पव्वयामो'। “तए णं से कत्तिए सेट्ठी तं नेगमट्ठसहस्सं एवं वयासी-'जदि णं देवाणुप्पिया! संसारभयुव्विग्गा भीया जम्मण-मरणाणं मए सद्धिं मुणिसुव्वय जाव पव्वाह तं गच्छह णं तुब्भे देवाणुप्पिया! सएसु गिहेसु० जेट्टपुत्ते कुटुंबे ठावेह, जेट्ठ० ठा०२ पुरिससहस्सवाहिणीओ सीयाओ दूहह, पुरिस० ० २ अकालपरिहीणं चेव मम अंतियं पादुभवह'। "तएणं तं नेगमट्ठसहस्सं पि कत्तियस्स सेट्ठिस्स एतमटुं विणएणं पडिसुणेति,प० २ जेणेव साइं साइं गिहाइं तेणेव उवागच्छइ, उवा० २ विपुलं असण जाव उवक्खडावेति, उ० २ मित्तनाति० जाव तस्सेव मित्तनाति० जाव पुरतो जेठ्ठपुत्ते कुडुंबे ठावेति, जे० ठा०२ तं मित्तनाति जाव जेठ्ठपुत्ते य आपुच्छति, आ०२ पुरिससहस्सवाहिणीओ सीयाओ दूहति, पु० दू०२ मित्तणाति जाव परिजणेणं जेट्ठपुत्तेहि य समणुगम्ममाणमग्गा(१ग्गं)सव्विड्डीए जाव रवेणं अकालपरिहीणं चेव कत्तियस्स सेट्ठिस्स अंतियं पाउन्भवति। "तए णं से कत्तिए सेट्ठी विपुलं असण ४ जहा गंगदत्तो (स०१६ उ०५सु०१६) जाव मित्तनाति० जाव परिजणेणं जेट्टपुत्तेणं णेगमट्ठसहस्सेण य समणुगम्ममाणमग्गे सव्विड्डीए जाव रवेणं हत्थिणापुर नगरं मज्झमज्झेणं जहा गंगदत्तो (स०१६ उ०५ सु०१६) जाव आलित्तेणं भंते ! लोए, पलित्तेणं भंते! लोए, जाव आणुगामियत्ताए भविस्सति, तं इच्छामि णं भंते ! णेगमट्ठसहस्सेणं सद्धिं सयमेव पव्वावियं जाव धम्ममाइक्खितं । "तए णं मुणिसुव्वए अरहा कत्तियं सेट्टि णेगमट्ठसहस्सेणं सद्धिं सयमेव पव्वावेइ जाव धम्ममाइक्खइ-एवं देवाणुप्पिया ! गंतव्वं, एवं चिट्ठियव्वं जाव संजमियव्वं । “तएणं से कत्तिए सेट्ठी नेगमट्ठसहस्सेण सद्धिं मुणिसुव्वयस्स अरहओ इमं एयारूवं धम्मियं उवदेसं सम्मं संपडिवज्जति तमाणाए तहा गच्छति जाव संजमति। "तए णं से कत्तिए सेट्ठी णेगमट्ठसहस्सेणं सद्धिं अणगारे जाए रियासमिए जाव गुत्तबंभचारी। "तए णं से कत्तिए अणगारे मुणिसुव्वयस्स अरहओ तहारूवाणं थेराणं अंतियं सामाइयमाइयाइं चोद्दस पुव्वाइं अहिज्जइ, सा० अ० २ बहूहिं चउत्थछट्ठऽट्ठम० जाव अप्पाणं भावेमाणे बहुपडिपुण्णाइंदुवालसवासाइं सामण्णपरियागं पाउणति, ब० पा०२ मासियाए संलेहणाए अत्ताणं झोसेइ, मा० ॐ झो०२ सर्टि भत्ताई अणसणाए छेदेति, स० छे० २ आलोइय जाव कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसए विमाणे उववायसभाए देवसयणिज्जसि जाव सक्के देविंदत्ताए उपवन्ने । “तए णं से सक्के देविदे देवराया अहुणोववन्ने"। सेसं जहा गंगदत्तस्स (स० १६ उ० ५ सु०१६) जाव अंतं काहिति, नवरं ठिती दो सागरोवमाइं सेसं तं चेव । सेवं भंते!सेवं भंते !त्ति०। ।।१८.२।। ★★★ तइओ उद्देसओ 'मायं दिए'*** [सु. १-४. रायगिहनगरगुणसिलयचेइए ॐ मायंदियपुत्ताणगारपुच्छाए भगवओ परूवणे काउलेस्साणं पुढवि-आउ-वणस्सइकाइयाणं अणंतरमणुस्सभवे सिद्धिगमणनिरूवणं ] १. तेणं कालेणं तेणं समएणं • रायगिहे नामं नगरे होत्था। वण्णओ। गुणसिलए चेतिए। वण्णओ। जाव परिसा पडिगया। २. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस जाव अंतेवासी र मागंदियपुत्ते नामं अणगारे पगतिभद्दए जहा मंडियपुत्ते(स०३ उ०३ सु०१) जाव पज्जुवासमाणे एवं वयासी-सेनूणं भंते! काउलेस्सेहितो पुढविकाइएहितो अणंतरं re:5555555555555555555555555 श्री आगमगुणमंजूषा-४६८ 555555555555555555555555555OOK HOO明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 serof555555555555555555555555555555555555555555555fFORIOR HOR95555555
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy