SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Roz0555555555555555 (५) भगवई श. १७ उ - ३-४-५ २४८] 5555555555555 HOTO 1525$%%%%%%%步步555555555555555555555555555555552330 से केणतुणं भंते ! एवं वुच्चइ-मणजोगचलणा, मणजोगचलणा? गोयमा ! जंणं जीवा मणजोए वट्टमाणा मणजोगप्पायोग्गाइं दव्वाइं मणजोगत्ताए परिणामेमाणा मणचलणं चलिंसु वा, चलंति वा, चलिस्संति वा, से तेणटेणं जाव मणजोगचलणा । २१. एवं वइजोगचलणा वि। एवं कायजोगचलणा वि। [सु.२२. 'संवेगनिव्वेय आईणं मारणंतियअहियासणया पजताणं पयाणं सिद्धिपज्जवसाणफलत्तनिरूवणं] २२. अह भंते ! संवेगे निव्वेए गुरू-साधम्मियसुस्सूसणया आलोयणया निंदणया गरहणया खमावणया सुयसहायता विओसमणया, भावे अपडिबद्धया विणिवणया विवित्तसयणासणसेवणया सोतिदियसंवरे जाव फासिदियसंवरे जोगपच्चक्खाणे सरीरपच्चक्खाणे कसायपच्चक्खाणे संभोगपच्चक्खाणे उवहिपच्चक्खाणे भत्तपच्चक्खाणे खमा विरागया भावसच्चे जोगसच्चे करणसच्चे मणसमन्नाहरणया वइसमन्नाहरणया कायसमन्नाहरणया कोहविवेगे जाव मिच्छादसणसल्लविवेगे, णाणसंपन्नया दंसणसंपन्नया चरित्तसंपन्नया वेदणअहियासणया मारणंतियअहियासणया, एए णं भंते ! पदा किंपज्जवसाणफला पन्नता समणाउसो ! ? गोयमा ! संवेगे निव्वेए जाव मारणतियअहियासणया, एए णं सिद्धिपज्जवसाणफला पन्नता समणाउसो ! । सेवं भंते ! सेवं भंते ! जाव विहरति । ॥१७.३|| *** चउत्थो उद्देसओ 'किरिय★★★ सु.१. चउत्थुद्देसस्सुवुग्धाओ] १. तेणं कालेणं तेणं समएणं जाव एवं वयासी- [सु.२-७. जीव-चउवीसइदंडएसु पाणाइवायाईहिं पंचहि किरियापरूवणाइ]२. अत्थि णं भंते ! जीवाणं पाणातिवाएणं किरिया कज्जति ? हंता, अत्थि। ३. सा भंते ! किं पुट्ठा कज्जति, अपुट्ठा कज्जति ? गोयमा! पुट्ठा कज्जति, नो, अपुट्ठा कज्जति। एवं जहा पढमसए छट्ठद्देसए (स० १ उ०६ सु०७-११) जाव नो अणाणुपुग्विकडा ति वत्तव्वं सिया। ४. एवं जाव वेमाणियाणं; नवरं जीवाणं एगिदियाण य निव्वाघाएणं छद्दिसि; वाघायं पडुच्च सिय तिदिसिं सिय चउदिसि, सिय पंचदिसिं; सेसाणं नियम छद्दिसिं। ५. अत्थिणं भंते ! जीवाणं मुसावाएणं किरिया कज्जति ? हता, अत्थिा ६.साभंते ! किं पुट्ठा कज्जति०? जहा पाणातिवाएणं दंडओ एवं मुसावातेण वि । ७. एवं अदिण्णादाणेण वि, मेहुणेण वि, परिग्गहेण वि। एवं एए पंच दंडगा। [सु.८१२. समय-देस-पदेसे पडुच्च जीव-चउवीसइदंडएसु पाणाइवायाईहिं कज्जमाणा किरिया 'पुट्ठा' इच्चाइ निरूवणं] ८. जं समयं णं भंते! जीवाणं पाणातिवाएणं किरिया कज्जति सा भंते ! किं पुट्ठा कज्जइ, अपुट्ठा कज्जइ ? एवं तहेव जाव वत्तव्वं सिया। जाव वेमाणियाणं । ९. एवं जाव परिग्गहेणं । एते वि पंच दंडगा १०।१०.जं देसंणं भंते! जीवाणं पाणातिवाएणं किरिया कज्जइ०? एवं चेवं । जाव परिग्गहेणं । एवं एते वि पंच दंडगा १५/११.जं पदेसंणं भंते! जीवाणं पाणातिवाएणं किरिया कज्जइफ साभंते! किं पुट्ठा कज्जइ०? एवं तहेव दंडओ। १२. एवं जाव परिग्गहेणं । एवं एए वीसं दंडगा। [सु. १३-२०. जीव-चउवीसइदंडएसु दुक्ख-दुक्खवेदण-वेयणावयणावेदणाणं अत्तकडत्तनिरूवणं] १३. जीवाणं भंते ! किं अत्तकडे दुक्खे, नो परकडे दुक्खे, नो तदुभयकडे दुक्खे। १४. एवं जाव वेमाणियाणं । १५. जीवा णं भंते! किं अत्तकडं दुक्खं वेदेति, परकडं दुक्खं वेदेति, तदुभयकडं दुक्खं वेदेति ? गोयमा ! अत्तकडं दुक्खं वेदेति, नो परकडं दुक्ख वेदेति, नो तदुभयकडं दुक्खं वेदेति। १६. एवं जाव वेमाणिया। १७. जीवाणं भंते! किं अत्तकडा वेयणा, परकडा वेयणा०? पुच्छा। गोयमा! अत्तकडा वेयणा, णो परकडा वेयणा, णो तदुभयकडा वेदणा। १८. एवं जाव वेमाणियाणं । १९.जीवा णं भंते! किं अत्तकडं वेदणं वेदति, परकडं वेदणं वेदेति, तदुभयकडं वेयणं वेदेति ? गोयमा ! जीवा अत्तकडं वेदणं वेदेति, नो परकडं वेयणं वेएंति, नो तदुभयकडं वेयणं वेएंति । २०. एवं जाव वेमाणिया । सेवं भंते ! सेवं भंते ! त्ति० ॥१७.४॥ पंचमो उद्देसओ 'ईसाण' *** [सु.१.ईसाणस्स देविंदस्स सुधम्मा, सभाए ठाणादिवियारो] १.कहिणं भंते! ईसाणस्स देविंदस्स देवरण्णो सभा सुहम्मा पन्नता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स ॐ पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उइंढ चंदिम० जहा ठाणपए जाव मज्झे ईसाणवडेंसए । से णं ईसाणवडेंसए म. महाविमाणे अडतेरस जोयणसयसहस्साई एवं जहा दसमसए (स० १० उ०६ सु०१) सक्कविमाणवत्तव्वया, सा इह वि ईसाणस्स निरवसेसा भाणियव्वा जाव ५ आयरक्ख त्ति । ठिती सातिरेगाई दो सागरोवमाई । सेसं तं चेव जाव ईसाणे देविदे देवराया, ईसाणे देविदे देवराया। सेवं भंते ! सेवं भंते । त्ति०।।१७.५||★★★ aorat फफफफ9555555555 श्री आगमगणमंजषा - ४६३ 555555555555555555555555556OF MACFFFFFFFFFFおよよよよよよよよよよ明5FFFFFFFF$$$}}FFFFFFFFEE
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy