SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 過听听听听听听听听听听听听听乐乐坂 (५) भगवई श. १६ उ-६-७-८ [२४२] 6 $$%%%%%%%25 $$$须听听听听听听听听听听$$$$ 乐乐乐乐明明玩玩乐乐 乐乐乐乐乐乐乐乐乐乐乐乐乐乐 2 दूढमिति अप्पाणं मन्नति, तक्खणामेव वुज्झति, तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति । २३. इत्थी वा पुरिसे वा सुविणंते एगं महं दामिणिं पाईणपडिणायतं दुहओ समुद्दे पुढे पासमाणे पासति, संवेल्लेमाणे संवेल्लेइ, संवेल्लियमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव भवग्गहणेण जाव अंतं करेइ । २४. इत्थी के # वा पुरिसे वा सुविणते एगं महं रज्जु पाईणपडिणायतं दुहतो लोगते पुढे पासमाणे पासति, छिंदमाणे छिंदइ, छिन्नमिति अप्पाणं मन्नति, तक्खणामेव जाव अंतं करेइ। २५. इत्थी वा पुरिसे वा सुविणंते एगं महं किण्हसुत्तगं वा जाव सुक्किलसुत्तगं वा पासमाणे पासति, उग्गोवेमाणे उग्गोवेइ, उग्गोवितमिति अप्पाणं मन्नति, तक्खणामेव जाव अंतं करेति । २६. इत्थी वा पुरिसे वा सुविणंते एगं महं अयरासिंवा तंबरासिंवा तउयरासिंवा सीसगरासिं पासमाणे पासति, दुरूहमाणे दुरूहति, दुरू, ति अप्पाणं मन्नति, तक्खणामेव बुज्झइ, दोच्चे भवग्गहणे सिज्झति जाव अंतं करेति । २७. इत्थी वा पुरिसे वा सुविणंते एगं महं हिरण्णरासिं वा सुवण्णरासिं वा रयणरासिंवा वइररासिं वा पासमाणे पासइ, दुरूहमाणे दुरूहइ, दुरूढमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव भवग्गहणेणं सिन्झति जाव अंतं करेति । २८. इत्थी वा पुरिसे वा सुविणंते एगं महं तणरासिं वा जहा तेयनिसग्गे (स० १५ सु० ८२) जाव अवकररासिं वा पासमाणे पासति, विक्खिरमाणे विक्खिरइ, विक्खिण्णमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणव जाव अंतं करेति । २९. इत्थी वा पुरिसे वा सुविणंते एणं महं सरथंभं वा वीरणथंभं वा वंसीमूलथंभं वा वल्लीमूलथंमं वा पासमाणे पासति, उम्मूलेमाणे उम्मूलेइ, उम्मूलितमिति अप्पाणं मन्नति तक्खाणामेव बुज्झति, तेणेव जाव अंतं करेति । ३०. इत्थी वा पुरिसे वा सुविणंते एणं महं खीरकुंभं वा दधिकुंभं वा घयकुंभं वा मधुकुंभं वा पासमाणे पासति, उप्पाडेमाणे उप्पाडेति, उप्पाडितमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति तेणेव जाव अंतं करेति । ३१. इत्थी वा पुरिसे वा सुविणते एगं महं सुरावियडकुंभं वा सोवीरगवियडकुंभं वा तेल्लकुंभ वा वसाकुंभं वा पासमाणे पासति, भिंदमाणे भिसति, भिन्नमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, दोच्चेणं भव० जाव अंतं करेति । ३२. इत्थी वा पुरिसे वा सुविणंते एगं महं पउमसरं कुसुमियं पासमाणे पासति, ओगाहमाणे ओगाहति, ओगाढमिति अप्पाणं मन्नति, तक्खणामेव० तेणेव जाव अंतं करेति । ३३. इत्थी वा जाव सुविणंते एगं महं सागरं उम्मी-वीयी जाव कलियं पासमाणे पासति, तरमाणे तरति, तिण्णमिति अप्पाणं मन्नति, तक्खणामेव० तेणेव जाव अंतं करेति । ३४. इत्थी वा जाव सुविणंते एगं महं भवणं सव्वरयणामयं पासमाणे पासति, अणुप्पविसमाणे अणुप्पविसति, अणुप्पविठ्ठमिति अप्पाणं मन्नति० तेणेव जाव अंतं करेति। ३५. इत्थी वा पुरिसे वा सुविणंते एगं महं विमाणं सव्वरयणामयं पासमाणे पासति, हमाणे दूहति, दूढमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव जाव अंतं करेति। [सु. ३६. घाणसहगयपोग्गलाणं 卐 घाणगेज्झत्तं ] ३६. अह भंते ! कोट्ठपुडाण वा जाव केयतिपुडाण वा अणुवायंसि उब्भिज्जमाणाण वा जाव ठाणाओ वा ठाणं संकामिज्जमाणाणं कि कोटे वाति जाव केयती वाति ? गोयमा ! नो कोटे वाति जाव नो केयती वाती घाणसहगया पोग्गला वांति । सेवं भंते ! सेवं भंते ! त्ति०।।१६.६।। ***सत्तमो उद्देसओ 'उवयोग'*** [सु. १. उवयोगभेय-पभेयाइजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो] १. कतिविधे णं भंते ! उवओगे पन्नत्ते? गोयमा ! दुविहे उवयोगे पन्नत्ते, एवं जहा उवयोगपयं पन्नवणाए तहेव निरवसेसं भाणियव्वं पासणयापयं च निरवसेसं नेयव्वं । सेवं भंते ! सेवं भंते ! त्ति० ।।१६.७|| ***अट्ठमो उद्देसओ 'लोग*** [सु. १.लोगपमाणनिरूवणं] १. केमहालए णं भंते ! लोए पन्नत्ते? गोयमा ! महतिमहालए जहा बारसमसए (स०१२ उ०७ सु०२) तहेव जाव असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं । [ सु. २-६. लोगस्स पुरथिमिल्ल-दाहिणिल्ल-पच्चत्थिमिल्ल-उत्तरिल्ल-उवरिल्ल-हेट्ठिल्ल-चरिमंते जीव - अजीव तद्देसपदेसनिरूवणं ] २. लोगस्स णं भंते ! पुरथिमिल्ले चरिमंते किं जीवा, जीवादेसा, जीवपदेसा, अजीवा, अजीवदेसा, अजीवपदेसा ? गोयमा ! नो जीवा, जीवदेसा वि, जीवपदेसा वि, अजीवा वि, अजीवदेसा वि, अजीवपदेसा वि। जे जीवदेसा ते नियम एगिदियदेसा, अहवा एगिदियदेसा य बेइंदियस्स य देसे । एवं जहा दसमसए अग्गेयी दिसा (स० १० उ०१ सु०९) तहेव, नवरं देसेसु अणिदियाणं आदिल्लविरहिओ। जे अरूवी अजीवा ते छव्विहा, अद्धसमयो नत्थि। सेसं क 5555555555 श्री आगमगुणमजूषा - ४५७5555555555555555555555555FOLOR $听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明听听听听听听听听听听听C 955
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy