SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ (५) भगवई स. १४ उ १-२ [२०७] अनंतर निग्या परंपरनिग्गया अणंतरपरंपरअनिग्गया ? गोयमा ! नेरइया णं अणंतरनिग्गया वि जाव अणंतरपरंपरअनिग्गया वि। (२) से केणट्टेणं जाव अणिग्गता वि ? गोयमा ! जे णं नेरइया पढमसमयनिग्गया ते णं नेरइया अणंतरनिग्गया, जे णं नेरइया अपढमसमयनिग्गया ते णं नेरझ्या परंपरनिग्गया, जेणं नेरइया विग्गहगतिसमावन्नगा ते णं नेरइया अणंतरपरंपरअणिग्गया । सेतेणट्टेणं गोयमा ! जाव अणिग्गता वि । १५. एवं जाव वेमाणिया । [सु. १६-१९. अणंतरनिग्गयाईसु चउवीसइदंडएसु आउयबंधपरूवणा] १६. अणंतरनिग्गया णं भंते! नेरइया किं नेरइयाउयं पकरेति, जाव देवाउयं पकरेति ? गोयमा ! नो नेरइयाउयं पकरेति जाव नो देवाउयं पकरेति । १७. परंपरनिग्गया णं भंते! नेरइया किं नेरइयाउयं० पुच्छा। गोयमा ! नेरइयाउयं पि पकरेति, जाव देवाउयं पि पकरेति । १८. अणंतरपरंपरअणिग्गया णं भंते! नेरइया० पुच्छा० । गोयमा ! नो नेरइयाउयं पि पकरेति, जाव नो देवाउयं पि पकरेति । १९. निरवसेसं जाव वेमाणिया । [सु. २०. चउवीसइदंडएसु अणंतरखेदोववन्नगत्ताइं अणंतरखेदनिग्गयत्ताइपरूवणा आउयबंधपरूवणा य] २०. नेरइया णं भंते! किं अणंतरखेदोववन्नगा, परंपरखेदोववन्नगा, अरंतरपरंपरखेदाणुववन्नगा ? गोयमा ! नेरइया०, एवं एतेणं अभिलावेणं ते चेव चत्तारि दंडगा भाणियव्वा । सेवं भंते! सेवं भंते! त्ति जाव विहरति । ★★★ ॥ चोदसमसयस्स पढमो ॥४.१ ॥ ★★★ बीओ उद्देसओ 'उम्माद' ★ ★ ★ [सु. १. उम्मायस्स जक्खावेस - मोहणिज्जसमुब्भवरूवं भेयजुयं तस्सरूवं च] १. कतिविधे णं भंते ! उम्मादे पन्नत्ते ? गोयमा ! दुविहे उम्मादे पण्णत्ते, तं जहा जक्खाएसे य मोहणिज्जस्स य कम्मस्स उदएणं । तत्थ जे से खासे से णं सुहवेयणतराए चेव, सुहविमोयणतराए चेव । तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं से णं दुहवेयतराए चेव, दुहविमोयणतराए चेव । [ सु. २-६. चउवीसदंडएसु सहेउया उम्मायपरूवणा ] २. (१) नेरइयाणं भंते ! कतिविधे उम्मादे पन्नत्ते ? गोयमा ! दुविहे उम्मादे पन्नत्ते, तं जहा जक्खाएसे य, मोहणिज्जस्स य कम्मस्स उदएणं । (२) से केणट्टेणं भंते ! एवं वुच्चइ 'नेरइयाणं दुविहे उम्मादे पन्नत्ते, तं जहा जक्खाएसे य, मोहणिज्जस्स जाव उदएणं' ? गोमा ! देवे वा से असुभे पोग्गले पक्खिवेज्जा, से णं तेसिं असुभाणं पोग्गलाणं पक्खिवजयाए जक्खाएसं उम्मायं पाउणिज्जा । मोहणिज्जस्स वा कम्मस्स उदएणं मोहणिज्जं उम्मायं पाउणेज्जा, से तेणद्वेणं जाव उधएणं । ३. असुरकुमाराणं भंते! कतिविधे उम्मादे पन्नत्ते ? गोयमा ! दुविहे उम्माए पन्नत्ते । एवं जहेव नेरइयाणं, नवरं देवे वा से महिड्डियतराए असुभे पोग्गले पक्खिवेज्जा, सेणं तेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मादं पाउणेज्जा, मोहणिज्जस्स वा० । सेसं तं चेव । सेतेणट्टेणं जाव उदएणं । ४. एवं जाव थणियकुमाराणं । ५. पुढविकाइयाणं जाब मणुस्साणं, एतेसिं जहा नेरइयाणं । ६. वाणमंतर जोतिसिय-वेमाणियाणं जहा असुरकुमाराणं । [सु. ७. सामावियवट्ठिपरूवणं ] ७. अत्थि णं भंते ! पज्जन्ने कालवासी वुट्ठिकार्यं पकरेति ? हंता, अत्थि । [सु. ८-१३. सक्कदेविंदादिचउव्विहदेवकयवुट्ठिसरूवनिरूवणं ] ८. जाहे णं भंते ! सक्के देविंदे देवराया वुट्टिकायं काउकामे भवति से कहमियाणि पकरेति ? गोयमा ! ताहे चेवणं से सके देविदे देवराया अब्भंतरपरिसए देवे सद्दावेति, तए णं ते अब्भंतरपरिसगा देवा सद्दाविया समाणा मज्झिमपरिसए देवे सद्दावेति, तए णं ते मज्झिमपरिसगा देवा सद्दाविया समाणा बाहिरपरिसए देवे सद्दावेति, तए णं ते बाहिरपरिसगा देवा सद्दाविया समाणा बाहिरबाहिरगे देवे सद्दावेंति, तए णं ते बाहिरबाहिरगा देवा सद्दाविया समाणा आभियोगिए देवे सद्दावेति, तए णं ते जाव सद्दाविया समाणा वुट्ठिकाइए देवे सद्दावेति, तए ण ते वुट्टिकाइया देवा सद्दाविया समाणा वुट्टिकायं पकरेति । एवं खलु गोयमा ! सक्के देविदे देवराया वुट्ठिकायं पकरेति । ९. अत्थि णं भंते! असुरकुमारा वि देवा वुट्ठिकायं पकरेति ? हंता, अत्थि । १०. किंपत्तियं णं भंते! असुरकुमारा देवा वुट्ठिकायं पकरेति ? गोयमा ! जे इमे अरहंता भगवंतो एएसि णं जम्मणमहिमासु वा, निक्खमणमहिमासु वा, नाणुप्पायमहिमासु वा परिनिव्वाणमहिमासु वा एवं खलु गोयमा ! असुरकुमारा देवा वुट्टिकायं पकरेति । ११. एवं नागकुमारा वि । १२. एवं जाव धणियकुमारा । १३. वाणमंतर - जोतिसिय -वेमाणिया एवं चेव। [सु. १४- १७. ईसाणदेविंदादिचउव्विहदेवकयतमुकायसरूवनिरूवणं ] १४. जाहे णं भंते ! ईसाणे देविदे देवराया तमुकायं कातुकामे भवति से कहमियाणि पकरेति ? गोयमा ! ताहे चेव णं ईसाणे देविदे देवराया अब्भिंतरपरिसए देवे सद्दावेति, तए णं ते अब्भिंतरपरिसगा देवा सद्दाविया समाणा एवं जहेव MOOF श्री आगमगुणमंजूषा - ४२२ ० फ्र
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy