SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ reO$$555555555 (५) भगवई श, १३ उ-९-१०/श.१४ उ.१ [२०६] 5555555555555528 २४. से जहानामए पुक्खरणी सिया, चउक्कोणा समतीरा अणुपुव्वसुजाय० जाव सद्दुन्नइयमहुरसरणादिया पासादीया ४, एवामेव अणगारे वि भावियप्पा पोक्खरणीकिच्चगएणं अप्पाणेणं उर्ल्ड वेहासं उप्पएज्जा ? हंता, उप्पतेज्जा । २५. अणगारे णं भंते ! भावियप्पा केवतियाइं पभू पोक्खरणी किच्चगयाइं रूवाइं विउवित्तए १० सेसं तं चेव जाव विउस्सति वा। [सु. २६. विउव्वणाकरणे माइत्तनिरूवणं ] २६. से भंते ! किं मायी विउव्वइ, अमायी विउव्वइ ? गोयमा ! मायी विउव्वति, नो अमायी विउव्वति ।[ सु. २७. विउव्वणविसए मायं अमायं पडुच्च अणाराहणा-आराहणानिरूवणं ]२७. मायी णं तस्स ठाणस्स अणालोइय० एवं जहा ततियसए चउत्थुद्देसए (स०३ उ०४ सु०१९) जाव अत्थि तस्स आराहणा। सेवं भंते ! सेवं भंते ! जाव विहरति ।।१३.९।। *** दसमो उद्देसओ 'समुग्घाए' *** सु. १. समुग्घायसरूवावगमत्थं पण्णवणासुत्तावलोयणनिद्देसो] १. कति णं भंते ! छाउमत्थिया समुग्घाया पन्नत्ता ? गोयमा ! छ छाउमत्थिया समुग्घाया पन्नत्ता, तं जहा वेदणासमुग्घाते, एवं छाउमत्थिया समुग्धाता नेतव्वा जहा पण्णवणाए जाव आहारगसमुग्घातो त्ति । सेवं भंते ! सेवं भंते ! त्ति जाव विहरति ।।दसमो॥१३.१०॥ ॥तेरसमं सयं समत्तं ।। चोद्दसमं सयंम [सु. १ चोद्दसमसयस्स उद्देसनामपरूवणा] १. चर १ उम्माद २ सरीरे ३ पोग्गल ४ अगणी ५ तहा किमाहारे ६। संसिट्ठमंतरे ७-८ खलु अणगारे ९ केवली चेव १०॥१||★★★ पढमो उद्देसओ 'चरम' ***[सु. २ पढमुद्देसस्सुवुग्घाओ] २. रायगिहे जाव एवं वयासी [सु. ३-५. भवियप्पणो अणगारस्स लेस्सं पडुच्च चरम-परमदेवावासंतरोववायपरूवणा]३. अणगारे पणं भंते ! भावियप्पा चरमं देवावासं वीतिक्कते, परमं देवावासं असंपत्ते, एत्थ णं अंतरा कालं करेज्जा, तस्स णं भंते ! कहिं गती, कहिं उववाते पन्नत्ते ? गोयमा ! जे से तत्थ परिपस्सओ तल्लेसा देवावासा तहिं तस्स गती, तहिं तस्स उववाते पन्नत्ते। से य तत्थगए विराहेज्जा कम्मलेस्सामेव पडिपडइ, से य तत्थ गए नो विराहेज्जा तामेव लेस्सं उवसंपज्जित्ताणं विहरइ। ४. अणगारेणं भंते ! भावियप्पा चरमं असुरकुमारावासं वीतिक्कंते, परमं असुरकुमारा० ? एवं चेव । जाव थणियकुमारावासं, जोतिसियावासं । एवं वेमाणियावासं जाव विहरइ। [सु. ६-७. चउवीसइदंडएसु सिग्घगई पडुच्च परूवणा ] ६. नेरइयाणं भंते ! कहं सीहा गती ? कह सीहे गतिविसए पन्नत्ते ? गोयमा ! से जहानामए केयि पुरिसे तरूणे बलवं जाव निउणसिप्पोवगए आउंटियं बाहं पसारेज्जा, पसारियं वा बाहं आउंटेज्जा, विक्खिण्णं वा मुट्ठि साहरेज्जा, साहरियं वा मुट्ठि विक्खिरज्जा, उम्मिसियं वा अच्छिं निमिसेज्जा, निमिसितं वा अच्छिं उम्मिसेज्जा, भवेयारूवे? णो तिणद्वे समटे । नेरइया णं एगसमएण वा दुसमएण वा तिसमएण वा विग्गहेणं उववज्जति, नेरइयाणं गोयमा ! तहा सीहा गती, तहा सीहे गतिविसए पन्नत्ते । ७. एवं जाव वेमाणियाणं, नवरं एगिदियाणं चउसमइए विग्गहे भाणियब्वे । सेसं तं चेव। [सु.८-९. चउवीसइदंडएसु अणंतरोववन्नत्ताइपरूवणं] ८. (१) नेरइया णं भंते ! किं अणंतरोववन्नगा, परंपरोववन्नगा, अणंतरपरंपरअणुववन्नगा वि? गोयमा ! नेरइया अणंतरोववन्नगा वि, परंपरोववन्नगा वि, अणंतरपरंपरअणुववन्नगा वि । (२) से केणद्वेणं भंते ! एवं वुच्चइ जाव अणंतरपरंपरअणुववन्नगा वि ? गोयमा ! जे णं नेरइया पढमसमयोववन्नगा ते णं नेरइया अणंतरोववन्नगा, जेणं नेरइया अपमसमयोववन्नगा ते णं नेरइया परंपरोववन्नगा, जेणं नेरइया विग्गहगतिसमावन्नगा ते णं नेरइया अणंतरपरंपरअणुववन्नगा। सेतेणटेणं जाव अणुववन्नगा वि । ९. एवं निरंतरं जाव वेमाणिया। [सु. १०-१३. अणंतरोववन्नगाईसु चउवीसइदंडएसु आउयबंधपरूवणा ]१०. अणंतरोववन्नगा णं भंते ! नेरइया कि नेरइयाउयं पकरेति ? # तिरिक्ख-मणुस्स -देवाउयं पकरेति ? गोयमा ! नो नेरइयाउयं पकरेति, जाव नो देवाउयं पकरेति ? ११. परंपरोववन्नगा णं भंते ! नेरइया किं नेरइयाउयं पकरेंति, जाव देवाउयं पकरेंति ? गोयमा! नो नेरइयाउयं पकरेति, तिरिक्खजोणियाउयं पिपकरेति, मणुस्साउयं पिपकरेति, नो देवाउयं पकरेति । १२. अणंतरपरंपरअणुववन्नगा णं भंते ! नेरइया किं नेरइयाउयं प० पुच्छा । गोयमा ! नो नेरइयाउयं पकरेंति, जाव नो देवाउयं पकरेंति । १३. एवं जाव वेमाणिया, नवरं पंचिदियतिरिक्खजोणिया मणस्साय परंपरोववन्नगा चत्तारि वि आउयाई पकरेति । सेसंतं चेव। [सु. १४-१५. चउवीसदंडएसु अणंतरनिग्गयत्ताइपरूवणा] १४. (१) नेरइया णं भंते ! किं - CSCs明明明明明明明明明明明明明明 明明明明乐明 乐乐乐乐乐乐乐乐乐乐明明明明明明乐乐乐乐乐乐乐 555 555555 श्री आगमगुणमंजूषा - ४२९9595555 $$#5555555SSIOR
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy