SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ (५) भगवई १३ सतं उ २३.४ [१९६] ॐॐॐॐॐॐॐ १४. सोहम्मे णं भंते! कप्पे बत्तीसाए विमाणावाससयसहस्सेसु संखेज्जवित्थडेसु विमाणेसु एगसमएणं केवतिया सोहम्मा देवा उववज्जति ? केवतिया तेउलेस्सा उववज्नंति ? एवं जहा जोतिसियाणं तिन्नि गमा तहेव भाणियव्वा, नवरं तिसु वि संखेज्ना भाणियव्वा । ओहिनाणी ओहिदंसणी य चयावेयव्वा । सेसं तं चेव । असंखेज्जवित्थडेसु एवं चेव तिन्नि गमा, नवरं तिसु वि गमएस असंखेज्जा भाणियव्वा । ओहिनाणी ओहिदंसणी य संखेज्जा चयंति । सेसं तं चेव । १५. एवं जहा सोहम्मे त्वया भणिया तहा ईसाणे वि छ गमगा भाणियव्वा । १६. सणकुमारे एवं चेव, नवरं इत्थिवेदगा उववज्जंतेसु पन्नत्तेसु य न भण्णंति, असण्णी तिसु वि गमएसु न भणति । सेसं तं चेव । १७. एवं जाव सहस्सारे, नाणत्तं विमाणेसु, लेस्सासु य । सेसं तं चेव । १८. आणय पाणएसु णं भंते! कप्पेसु केवतिया विमाणावाससयसहस्सा पन्नत्ता ? गोयमा ! चत्तारि विमाणावाससयसहस्सा पन्नत्ता । १९. ते णं भंते! किं संखेज्ज० पुच्छा । गोयमा ! संखेज्नवित्थडा वि, असंखेज्जवित्थडा वि । एवं संखषज्जवित्थडेसु तिन्नि गमगा जहा सहस्सारे। असंखेज्नवित्थडेसु उववज्जंतेसु य चयंतेसु य एवं चेव संखेज्जाभाणियव्वा । पन्नत्तेसु असंखेज्जा, नवरं नोइंदियोवउत्ता, अतरोववन्नगा, अणंतरोगाढगा, अणंतराहारगा, अणंतरपज्जत्तगा य, एएसिं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा पन्नत्ता । सेसा असंखेज्जा भाणियव्वा । २०. आरणऽच्छुएसु एवं चेव जहा आणय- पाणतेसु, नाणत्तं विमाणेसु । २१. एवं गेवेज्जगा वि । २२. कति णं भंते ! अणुत्तरविमाणा पन्नत्ता ? गोयमा ! पंच अणुत्तरविमाणा पत्ता । २३. ते णं भंते ! किं संखेज्जवित्थडा, असंखेज्जवित्थडा ? गोयमा ! संखेज्नवित्थडे य असंखेज्जवित्थडा य । २४. पंचसु णं भंते ! अणुत्तरविमाणेसु संखेज्ज वित्थडे विमाणे एगसमएणं केवतिया अणुत्तरोववातिया देवा उववज्र्ज्जति ? केवतिया सुक्कलेस्सा उववज्जति १० पुच्छा तहेव । गोयमा ! पंचसु णं अणुत्तरविमाणेसु संखेज्जवित्थडे अणुत्तरोविमाणे एगसमएणं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा अणुत्तरोववातिया देवा उववज्र्ज्जति । एवं जहा वेज्जविमाणेसु संखेज्जवित्थडेसु, नवरं कण्हपक्खिया, अभवसिद्धिया, तिसु अन्नणेसु एए न उववज्जंति, न चयंति, न वि पन्नत्तएसु भाणियव्वा, अचरिमा वि खोडिज्जंति जाव संखेज्जा चरिमा पन्नत्ता । सेसं तं चेव । असंखेज्जवित्थडेसु वि एते न भण्णंति, नवरं अचरिमा अत्थि । सेसं जहा गेवेज्जएस असंखेज्जवित्थडेसु जाव असंखेज्जा अचरिमा पन्नत्ता । [सु. २५-२७. चउव्विहाणं देवाणं संखेज्न असंखेज्नवित्थडेसु आवासेसु सम्मद्दिद्विआईणं उववाय-उवट्टणा - अविरहियत्तविसयाणं पहाणं समाहाणं] २५. चोयट्ठीए णं भंते! असुरकुमारावाससयसहस्सेसु संखेज्जवित्थडेसु असुरकुमारावासेसु किं सम्मद्दिट्ठी असुरकुमारा उववज्जंति, मिच्छद्दिट्ठी १० एवं जहा रयणप्पभाए तिन्नि आलावगा भणिया तहा भाणियव्वा । एवं असंखेज्जवित्थडेसु वि तिन्नि गमा । २६. एवं जाव गेवेज्जविमाणेसु । २७. अणुत्तरविमाणेसु एवं चेव, नवरं तिसु वि आलावएसु मिच्छादिट्ठी सम्मामिच्छद्दिट्ठी य न भण्णंति । सेसं तं चैव । [सु. २८-३१. लेस्सं पडुच्च देवलोओववायपरूवणा] २८. से नूणं भंते ! कण्हलेस्से नील० जाव सुक्कलेस्से भवित्ता कण्हलेस्सेसु देवेसु उववज्जंति ? हंता, गोयमा ! ० एवं जहेव नेरइएस पढमे उद्देसए तहेव भाणियव्वं । २९. नीललेस्साए वि जव नेरइयाणं जहा नीललेस्साए । ३०. एवं जाव पम्हलेस्सेसु । ३१. सुक्कलेस्सेसु एवं चेव, नवरं लेसाठाणेसु विसुज्झमाणेसु विसुज्झमाणेसु सुक्कलेस्सं परिणमति, सुक्कलेसं परिणमित्ता सुक्कलेस्सेसु देवेसु उववज्जंति, से तेणद्वेणं जाव उववज्जति । सेवं भंते! सेवं भंते! ति० ।। १३.२॥ ★★★ ततिओ उद्दसओ 'अणंतर' ★★★ [सु. १. चउवीसइदंडएसु परियारणाइजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो ] १. नेरतिया णं भंते ! अणंतराहारा ततो निव्वत्तणया । एवं परियारणापदं निरवसेसं भाणियव्वं । सेवं भंते! सेवं भंते ! ति० ॥ ॥ १३.३ ॥ ★★★ चउत्थो उद्देसओ 'पुढवी' ★★★ [सु. १. सत्तपुढविनामपरूवणा ] १. कति णं भंते ! पुढवीओ पन्नत्ताओ ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ, तं जहा रयणप्पभा जाव अहेसत्तमा । [सु. २५. सत्तण्हं नरयपुढवीणं नरयावाससंखानिरूवणपुव्वयं अणेयपदेहिं परोप्परं तुलणा पढमं नेरइयदारं ] २. अहेसत्तमाएं णं पुढवीए पंच अणुत्तरा महतिमहालया जाव अपतिट्ठाणे । तेणं रगा छट्टाए तमाए पुढवीए नरएहिंतो महत्तरा चेव १, महावित्थिण्णतरा चेव २, महोवासतरा चेव ३, महापतिरिक्कतरा चेव ४, नो तहा महावेसणतरा चेव १, MOTOR श्री आगमगुणमंजूषा ४११ YO
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy