SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ NORO555555555555555 (५) भगवई १३ सत्तं उ-१ [१९३] $$$ $ $$$20 FOSCOW 乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明乐乐乐明明听听 उववज्जति ? १९, केवतिया मेहुणसण्णोवउत्ता उववज्जति ? २०, केवतिया परिग्गहसण्णोवउत्ता उववज्जति ? २१, केवतिया इत्थिवेदगा उववज्जति ? २२, 卐 केवतिया पुरिसवेदगा उववज्जति ? २३, केवतिया नपुंसगवेदगा उववज्जति ? २४, केवतिया कोहकसाई उववज्जति ? २५, जाव केवतिया लोभकसायी उववज्जति ? २६-२८, केवतिया सोतिदियोवउत्ता उववजंति ? २९, जाव केवतिया फासिदियोवउत्ता उववज्जति ? ३०-३३, केवतिया नोइंदियोवउत्ता उववज्जति ? ३४, केवतिया मणजोगी उववज्जति ? ३५, केवतिया वइजोगी उववजति ? ३६, केवतिया कायजोगी उववज्जति ? ३७, केवतिया सागरोवउत्ता उववज्जति ? ३८, केवतिया अणागारोवउत्ता उववज्जति ? ३९ ? गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नेरइया उववज्जति १ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा काउलेस्सा उववज्जति २। जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कण्हपक्खिया उववज्जति ३ । एवं सुक्कपक्खिया वि ४ । एवं सन्नी ५। एवं असण्णी ६ । एवं भवसिद्धिया ७ । एवं अभवसिद्धिया ८, आभिणिबोहिनाणी ९, सुयनाणी १०, ओहिनाणी ११, मतिअन्नाणी १२, सुयअन्नाणी १३, विभंगनाणी १४ । चक्खुदंसणी न उववज्जति १५। जहन्नेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा अचक्खुदंसणी उववज्जति १६ । एवं ओहिदंसणी वि १७, आहारसण्णोवउत्ता वि १८, जाव परिग्गहसण्णोवउत्ता वि १९-२०-२१ । इत्थिवेदगा न उववज्जंति २२॥ पुरिसवेदगा विन उववज्जति २३ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जानपुंसगवेदगा उववज्जति २४ । एवं कोहकसायी जाव लोभकसायी २५-२८। सोतिदियोवउत्ता न उववनंति २९ । एवं जाव फासिदियोवउत्ता न उववज्जति ३०-३३ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नोइंदियोवउत्ता उववज्जति ३४ । मणजोगी ण उववज्जति ३५ । एवं वइजोगी वि ३६ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कायजोगी उववज्जति ३७ । एवं सागरोवउत्ता वि ३८ । एवं अणागारोवउत्ता वि ३९ । [ सु. ७. छट्ठसुत्तुत्ताणं एगूणचत्तालाणं पण्हाणं उव्वट्टणं पडुच्च समाहाणं ] ७. इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु एगसमएणं केवतिया नेरइया उव्वलृति? १, केवतिया काउलेस्सा उव्वलृति? २, जाव केवतिया अणागारोवउत्ता उव्वलृति ? ३९ । गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु एगसमयेणं जहन्नेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा नेरइया उव्वलृति १ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेजाकाउलेस्सा उव्वट्ठति २ । एवं जाव सण्णी ३-४-५ । असण्णी ण उव्वलृति ६ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा भवसिद्धीया उव्वलृति ७ । एवं जाव सुयअन्नाणी ८-१३ । विभंगनाणी न उव्वलृति १४ । चक्खुदंसणी ण उव्वलृति १५ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा अचक्खुदंसणी उव्वलृति १६ । एवं जाव लोभकसायी १७-२८ । सोतिदियोवउत्ता ण उव्वलृति २९ । एवं जाव फासिदियोवउत्ता न उव्वलृति ३०-३३ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नोइंदियोवउत्ता उव्वटुंति ३४ । मणजोगी न उव्वलृति ३५ । एवं वइजोगी वि ३६ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कायजोगी उव्वलृति ३७। एवं सागरोवउत्ता ३८, अणागारोवउत्ता ३९ । [सु. ८. रयणप्पभापुढवीए संखेज्जवित्थडेसु निरयावासेसु नेरइयाणं संखाइअचरिमसंखाविसयाणं एगूणपन्नासाणं पण्हाणं समाहाणं ] ८. इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु केवतिया नेरइया पण्णत्ता ? १, केवइया काउलेस्सा जाव केवतिया अणागारोवउत्ता पण्णत्ता ? २-३९, केवतिया अणंतरोववन्नगा पन्नत्ता? ४०, केवतिया परंपरोववन्नगा पन्नत्ता? ४१, केवतिया अणंतरोगाढा पन्नत्ता ? ४२, केवतिया परंपरोगाढा पन्नत्ता ? ४३, केवतिया अणंतराहारा पन्नत्ता? ४४, केवतिया परंपराहारा पन्नत्ता ? ४५, केवतिया अणंतरपज्जत्ता पन्नत्ता? ४६, केवतिया परंपरपज्जत्ता पन्नत्ता ? ४७, केवतिया चरिमा पन्नत्ता ? ४८, केवतिया अचरिमा पन्नत्ता ? ४९ । गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु संखेज्जा नेरइया पन्नत्ता १ । संखेज्जा काउलेस्सा पन्नत्ता २। एवं जाव संखेज्जा सन्नी पन्नत्ता ३-५। असण्णी सिय अत्थि सिय नत्थि; जदि जत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेजा पन्नत्ता ६ । संखेजा भवसिद्धीया पन्नत्ता ७। एवं जावसंखेज्जा परिग्गहसन्नवउत्ता EMORE$$5555555555555555 श्री आगमगुणमजूषा - ४०८5555555555555555555555555OOK 5555555$$$$$$%$5% 555555555555520
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy