SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ HOROS$$$$$$ $$$$भ (७) भगवई १२ सतं उ.-० [९८६] CCC明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听明明明明明5C3 चरिमसमये चंदे विरत्ते भवइ, अवसेसे समये चंदे रत्ते य विरत्ते य भवइ । तत्थ णं जे से पव्वराहू से जहन्नेणं छण्हं मासाणं; उक्कोसेणं बायालीसाए मासाणं चंदस्स, अडयालीसाएसंवच्छराणं सूरस्स।[सु. ४-५. ससि-सूरसहाणं विसिट्ठऽत्थनिरूवणं] ४. सेकेणढेणं भंते! एवं वुच्चइ 'चंदे ससी'? गोयमा! चंदस्सणं जोतिसिंदस्स जोतिसरण्णो मियंके विमाणे, कंता देवा, कंताओ देवीओ, कंताई आसण -सयण -खंभ -भंडमत्तोवगरणाई, अप्पणा वि य णं चंदे जोतिसिदै जोतिसराया सोमे कंते ॥ सुभए पियदंसणे सुरूवे, सेतेरटेणं जाव ससी। ५. से केणतुणं भंते ! एवं वुच्चइ 'सूरे अदिच्चे, सूरे आदिच्चे' ? गोयमा ! सूरादीया णं समया इ वा आवलिया इ वा जाव ओसप्पिणी इवा, उस्सप्पिणी इ वा । सेतेणटेणं जाव आदिच्चे । [सु. ६-७. चंद-सूराणं अग्गमहिसीनिरूवणं]६. चंदस्सणं भंते ! जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पन्नत्ताओ? जहा दसमसए (स०१० उ०५ सु०२७) जाव णो चेवणं मेहुणवत्तियं । ७. सूरस्स वि तहेव (स०१० उ०५ सु०२८)। [सु. ८. चंदसूराणं कामभोगाणुभवनिरूवणं] ८. चंदिम-सूरिया णं भंते ! जोतिसिंदा जोतिसरायाणो केरिसए कामभोगे पच्चणुभवमाणा विहरंति ? गोयमा ! से जहानामए केइ पुरिसे पढमजोव्वणुट्ठाणबलत्थे पढमजोव्वणुट्ठाणबलत्थाए भारियाए सद्धिं अचिरवत्तविवाहकज्जे अत्थगवेसणाए सोलसवासविप्पवासिए, सेणं तओलद्धढे कयकज्जे अणहसमग्गे पुणरवि नियगं गिहं व्वमागते ण्हाते कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सव्वालंकारविभूसिए मणुण्णं थालिपागसुद्धं अट्ठारसवंजणाकुलं भोयणं भुत्ते समाणे तंसि तारिसगंसि वासघरंसि; वण्णओ० महब्बले (स०११ उ०११ सु०२३) जाव सयणोवयारकलिए ताए तारिसियाए भारियाए सिंगारागारचारुवेसाए जाव कलियाए अणुरत्ताए अविरत्ताए मणाणुकूलाए सद्धिं इढे सद्दे फरिसे जाव पंचविहे माणुस्सए कामभोगे पच्चणुभवमाणे विहरेज्जा, से णं गोयमा ! पुरिसे विओसमणकालसमयंकिरिसयं सातासोक्खं पच्चणुभवमाणे विहरति ? 'ओरालं समणाउसो !' तस्स णं गोयमा ! पुरिसस्स कामभोएहिंतो वाणमंतराणं देवाणं एत्तो अणंतगुणविसिट्ठतरा चेव कामभोगा। वाणमंतराणं देवाणं कामभोगेहितो असुरिंदवज्जियाणं भवणवासीणं देवाणं एत्तो अणंतगुणविसिठ्ठतरा चेव कामभोगा। असुरिंदवज्जियाणं भवणवासियाणं देवाणं कामभोगेहितो असुरकुमाराणं (इंदभूयाणं देवाणं एत्तो अणंतगुणविसिट्टतरा चेव कामभोगा । असुरकुमाराणं० देवाणं कामभोगेहितो गहगणपक्खत्त -तारारूवाणं जोतिसियाणं देवाणं एत्तो अणंतगुणविसिद्भुतरा चेव कामभोगा । गहगण -नक्खत्त जाव कामभोगेहितो चंदिम -सूरियाणं ई जोतिसियाणं जोतिसराईणं एत्तो अणंतगुणविसिट्ठतरा चेव कामभोगा । चंदिम -सूरिया णं गोतमा ! जोतिसिंदा जोतिसरायाणो एरिसे कामभोगे पच्चणुभवमाणा विहरति । सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं जाव विहरति । ||१२.६।। *** सत्तमो उद्देसओ 'लोगे' [ सु. १.ई सत्तमुद्देसस्सुवुग्धाओ] १. तेणं कालेणं तेणं समएणं जाव एवं वयासी [सु. २. लोगपमाणपरूवणं] २. केमहालए णं भंते ! लोए पन्नत्ते? गोयमा ! महतिमहालए लोए पन्नत्ते; पुरत्थिमेणं असंखेज्जाओ जोयणकोडाकोडीओ, दाहिणेणं असंखिज्जाओ एवं चेव, एवं पच्चत्थिमेण वि, एवं उत्तरेण वि, एवं उर्ल्ड पि, अहे असंखेज्जाओ जोयणकोडाकोडीओ आयाम-विक्खंभेणं। [सु. ३. उदाहरणपुव्वयं लोगगयपत्तेयपरमाणुपएसे जीवस्स जम्म-मरणपरूवणं] ३. (१) एयंसिणं भंते ! एमहालयंसि लोगंसि अत्थि केइ परमाणुपोग्गलमत्ते वि पएसे जत्थ णं अयं जीवे न जाए वा, न मए वा वि ? गोयमा ! नो इणढे समढे। (२) से केणटेणं भंते ! एवं वुच्चइ 'एयंसि णं एमहालयसि लोगंसि नत्थि केयी परमाणुपोग्गलमेत्ते वि पएसे जत्थ णं अयं जीवे ण जाए वा न मए वावि' ? गोयमा ! से जहानामए केयि पुरिसे अयासयस्स एगं महं अयावयं करेज्जा; से णं तत्थ जहन्नेणं एक्कं वा दो वा तिण्णि वा, उक्कोसेणं अयासहस्सं पक्खिवेज्जा, ताओ णं तत्थ पउरगोयराओ पउरपाणियाओ जहन्नेणं एगाह वा दुयाहं वा तियाहं वा, उक्कोसेणं छम्मासे परिवसेज्जा, अत्थि णं गोयमा ! तस्स अयावयस्स केयि परमाणुपोग्गलमेत्ते वि पएसे जे णं तासिं अयाणं उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा चम्मेहि वा रोमेहि वा सिंगेहि वा खूरेहिं वा नहेहिं वा अणोक्तपुव्वे भवति ? 'णो इणढे समढे' । होज्जा विणं गोयमा ! तस्स अयावयस्स केयि परमाणुपोग्गलमेत्ते वि पएसे जे णं तासिं अयाणं उच्चारेण वा जाव नहेहिं वा अणोक्कंतपुव्वे 治乐明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听55C verC555555555555555555555555 श्री आगमगुणमंजूषा - १०१.55555555555555555555555555OOK
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy