SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ (५) भगवई ८ सतं उ ८.९ (११६) फफफफफफफफफफफफफफफफ पण्णत्ता ? गोयमा ! एवं चेव जहेव छव्विहबंधगस्स । (२) एगविहबंधगस्स णं भंते! सजोगिभवत्थकेवलिस्स कति परीसहा पण्णत्ता ? गोयमा ! एक्कारस परीसहा पण्णत्ता, नव पुण वेदेइ । सेसं जहा छव्विहबंधगस्स । ३४. अबंधगस्स णं भंते! अजोगिभवत्थकेवलिस्स कति परीसहा पण्णत्ता ? गोयमा ! एक्कारस परीसहा पण्णत्ता, नवपुण वेदेs, जं समयं सीयपरीसहं वेदेति नो तं समयं उसिणपरीसहं वेदेइ, जं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेह । जं समयं चरियापरीसहं वेदेइ नो तं समयं सेज्जापरीसहं वेदेति, जं समयं सेज्जापरीसहं वेदेइ नो तं समयं चरियापरीसहं वेदेइ । [सु. ३५ ४५. उच्चत्त-खेत्तगमण-खेत्तावभासणखेत्तुज्जोवण-खेत्ततवण-खेत्तभासणाई पडुच्च वित्थरओ जंबुद्दीवसूरियवत्तव्वया] ३५. जंबुद्दीवे णं भंते ! दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले यदीसंति, मज्झतियमुत्तंसि मूले य दूरे य दीसंति, अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ? हंता, गोयमा ! जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य तं चेव जाव अत्थममुहूत्तंसि दूरेय मूले य दीसंति । ३६. जंबुद्दीवे णं भंते! दीवे सूरिया उग्गमणमुहुत्तंसि य मज्झतियमुहुत्तंसि य, अत्थमणमुहुत्तंसि य सव्वत्थ समा उच्चत्तेणं ? हंता, गोयमा ! जंबुद्दीवे णं दीवे सूरिया उग्गमण जाव उच्चत्तेणं । ३७. जइ णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि य मज्झतियमुहुत्तंसि य अत्थमणमुहुत्तंसि जाव उच्चत्तेणं से केणं खाइ अट्ठेणं भंते! एवं वुच्चइ 'जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति जाव अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ?' गोयमा ! लेसापडिघाएणं उग्गमणमुहुत्तंसि दूर य मूले य दीसंति, लेसाभितावेणं मज्झंतियमुहुत्तंसि मूले य दूरे य दीसंति, लेस्सापडिघारणं अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति, से तेणट्टेणं गोयमा ! एवं बुच्चइ जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति जाव अत्थमण जाव दीसंति । ३८. जंबुद्दीवे णं भंते! दीवे सूरिया किं तीयं खेत्तं गच्छंति, पडुप्पन्नं खेत्तं गच्छंति, अणागयं खेत्तं गच्छति ? गोयमा ! णो तीयं खेत्तं गच्छंति, पडुप्पन्नं खेत्तं गच्छंति, णो अणागयं खेत्तं गच्छति । ३९. वेणं दीवे सूरिया किं तीयं खेत्तं ओभासंति, पडुप्पन्नं खेत्तं ओभासंति, अणागयं खेत्तं ओभासंति ? गोयमा ! नो तीयं खेत्तं ओभासंति, पडुप्पन्नं खेत्तं ओभासंति, नो अणागयं खेत्तं ओभासंति । ४० तं भंते! किं पुढं ओभासंति, अपुढं ओभासंति ? गोयमा ! पुढं ओभासंति, नो अपुढं ओभासंति जाव नियमा छद्दिसिं । ४१. भंते! दीवे सूरिया किं तीयं खेत्तं उज्जोवेति ? एवं चेव जाव नियमा छद्दिसिं । ४२. एवं तवेति, एवं भासंति जाव नियमा छद्दिसिं । ४३. जंबुद्दीवे णं भंते ! दीवे सूरियाणं किं तीए खेत्ते किरिया कज्जइ, पडुप्पन्ने खित्ते किरिया कज्जइ, अणागए खेत्ते किरिया कज्जइ ? गोयमा ! नो तीए खेत्ते किरिया कज्जइ, पडुप्पन्ने खेत्ते किरिया कज्जइ, णो अणागए खेत्ते किरिया कज्जइ । ४४. सा भंते! किं पुट्ठा कज्जति, अपुट्ठा कज्जइ ? गोयमा ! पुट्ठा कज्जइ, नो अपुट्ठा कज्जति जाव नियमा छद्दिसिं । ४५. जंबुद्दीवे भंते! दीवे सूरिया केवतियं खेत्तं उ तवंति, केवतियं खेत्तं अहे तवंति, केवतियं खेत्तं तिरियं तवंति ? गोयमा ! एवं जोयणसयं उड्डुं तवंति, अट्ठारस जोयणसयाइं अहे तवंति, सीयालीसं जोयणसहस्साइं दोण्णि तेवट्टे जोयणसए एक्कवीसं च सद्विभाए जोयणस्स तिरियं तवंति । [ सु. ४६-४७. चंदाइउड्ढोववन्नगपरूवणाइजाणणत्थं जीवाभिगमसुत्तावलोयणनिद्देसो ] ४६. अंतो णं भंते! माणुसुत्तरस्स पव्वयस्स जे चंदिम-सूरिय-गहगण णक्खत्त-तारारूवा ते णं भंते ! देवा किं उड्ढोववन्नगा ? जहा जीवाभिगमे तहेव निरवसेसं जाव उक्कोसेणं छम्मासा । ४७. बहिया णं भंते! माणुसुत्तरस्स० जहा जीवाभिगमे जाव इंदाणे णं भंते! केवतियं कालं उववाएणं विरहिए पन्नत्ते ? गोयमा ! जहनेणं एवं समयं उक्कोसेणं छम्मासा । सेवं भंते! सेवं भंते! ति० । फ्र अट्टमसए अट्टमो उद्देसो समत्तो ॥ ८.८ ॥ ★★★ नवमो उद्देसो 'बंध' ★★★ [सु. १. पयोगबंध - वीससाबंधनामं बंधभेयजुगं] १. कइविहे णं भंते! बंधे पण्णत्ते ? गोमा ! दुविधेत्ते, तं जहा पयोगबंधे य, वीससाबंधे य । [सु. २.११. वीससाबंधस्स भेय - पभेयनिरूवणापुव्वं विन्थरओ परूवणा २. वीससाबंधे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा साईयवीससाबंधे य अणाइयवीससाबंधे य । ३. अणाईयवीससाबंध णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तं जहा धम्मत्थिकायअन्नमन्न अणादीयवीससाबंधे अधम्मत्थिकाय अन्नमन्न अणादीयवीस साबंधे, फफफफफफफफफफफफफ TAGGLE फफफफफफफफ
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy