SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ KKKKKKKKKKKKKKKK (५) भगवई ७ सतं उसक९ [१२] हिम्मत सव्वे से जाणति ' महासिलाए अहं अभिहते महासिलाए अहं अभिहते'; से तेणद्वेणं गोयमा ! महासिलाकंटए संगामे महासिलाकंटए संगामे । [सु. १२१३. महासिलाकंटगसंगामहताणं मणुस्साणं संखा मरणुत्तरगई य] १२. महासिलाकंटए णं भंते! संगामे वट्टमाणे कति जणसतसाहस्सीओ वहियाओ ? गोयमा ! चउरासीतिं जणसतसाहस्सीओ वहियाओ । १३. ते णं भंते! मणुया निस्सीला जाव निप्पच्चक्खाणपोसहोववासा सारुट्टा परिकुविया समरवहिया अणुवसंता कालमासे काले किच्चा कहिं गता ? कहिं उववन्ना ? गोयमा ! ओसन्नं नरग-तिरिक्खजोणिएसु उववन्ना । [सु. १४. रहमुसलसंगामे कोणियस्स जयो] १४. तं रहा, सुतमेतं अरहता, विण्णयमेतं अरहता रहमुसले संगामे रहमुसले संगामे । रहमुसले णं भंते! संगामे वट्टमाणे के जइत्था ? के पराजइत्था ? गोयमा ! वज्जी विदेहपुत्ते चमरे य असुरिदे असुरकुमारराया जइत्था, नव मल्लई नव लेच्छई पराजइत्था । [सु. १५-१८. रहमुसलसंगामवण्णणं ] १५. तए णं से कूणिए राया रहमुसलं संगामं उवट्ठितं०, सेसं जहा महासिलाकंटए, नवरं भूताणंदे हत्थिराया जाव रहमुसलं संगामं ओयाए, पुरतो य से सक्के देविदे देवराया । एवं तहेव - जाव चिट्ठति, मग्गतो य से चमरे असुरिदे असुरकुमारराया एवं महं आयसं किढिणपडिरूवगं विउव्वित्ताणं चिट्ठति, एवं खलु तओ इंदा संगामं संगामेति, तं जहादेविदे मणुइंदे असुरिदे । एगहत्थिणा वि णं पभू कूणिए राया जइत्तए तहेव जाव दिसो दिसिं पडिसेहेत्था। [सु. १६. रहमुसलसंगामसरूवं ] १६. से केणट्टेणं भंते! एवं वुच्चति 'रहमुसले संगामे रहमुसले संगामे' ? गोयमा ! रहमुसले णं संगामे वट्टमाणे एगे रहे अणासए असारहिए अणारोहए समुसले महताजणक्खयं जणवहं जणप्पमद्दे जणसंवट्टकप्पं रुहिरकद्दमं करेमाणे सव्वतो समंता परिधावित्था; से तेणट्टेणं जाव रहमुसले संगामे । [सु. १७-१८. रहमुसलसंगामहताणं मणुस्साणं संखा मरणुत्तरगई य] १७. रहमुसले णं भंते! संगामे वट्टमाणे कति जणसयसाहस्सीओ वहियाओ ? गोयमा ! छण्णउतिं जणसयसाहस्सीओ वहियाओ । १८. ते णं भंते! मणुया निस्सीला जाव (सु. १३) उववन्ना ? गोयमा ! तत्थ णं दस साहस्सीओ एगाए मच्छियाए कुच्छिसि उववन्नाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पच्चायाते, अवसेसा ओसन्नं नरग-तिरिक्खजोणिएसु उववन्ना । [ सु. १९ सक्कदेविंद - चमरकए कोणियसाहिज्जे उपरूवणं । १९. कम्हा णं भंते ! सक्के देविदे देवराया, चमरे असुरिंदे असुरकुमारराया कूणियस्स रण्णो साहज्जं दलइत्था ? गोयमा ! सक्के देविदे देवराया पुव्वसंगतिए, चमरे असुरिदे असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा ! सक्के देविंदे देवराया, चमरे य असुरिंदे असुरकुमारराया कूणियस्स रण्णो साहज्जं दलइत्था । [सु. २०. संगामहतमणुस्ससग्गगमणनिरूवगजणमतनिरासपरूवणे रहमुसलसंगामनिओइयनागनत्तुयवरुणस्स तप्पियवयंसस्स य सवित्थरं जुज्झ धम्माराहणाइपरूवणं] २०. (१) बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव परूवेतिएवं खलु बहवे मणुस्सा अन्नतरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नयरेसु देवलोएस देवत्ताए उववत्तारो भवंति । से कहमेतं भंते ! एवं ? गोयमा ! जं ञं से बहुजणे अन्नमन्नस्स एवमाइक्खति जाव उववत्तारो भवंति, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि (२) एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसाली नामं नगरी होत्था । वण्णओ । तत्थ णं वेसालीए णगरीए वरुणे नामं णागनत्तुएपरिवसति अड्डे जाव अपरिभूते समणोवासए अभिगतजीवाजीवे जाव पडिलाभेमाणे छद्वंछद्वेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति । (३) तए णं से वरूणे णागनत्तुए अन्नया कयाई रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं रहमुसले संगामे आणत्ते समाणे छट्टभत्तिए, अट्ठमभत्तं अणुवट्टेति, अट्ठमभत्तं अणुवट्टेत्ता कोडुंबियपुरिसे सद्दावेति, सद्दावेत्ता एवं वदासी- खिप्पामेव भो ! देवाणुप्पिया ! चातुग्घंट आसरहं जुत्तामेव उवावेह ह गय रहपवर नाव सन्नाहेत्ता मम एतमाणत्तियं पच्चप्पिणह । (४) तए णं ते कोटुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठावेति, हय-गया-रह जाव सन्नाहेति, सन्नाहित्ता जेणेव वरुणे नागनत्तुए जाव पच्चप्पिणंति । (५) तए णं से वरुणे नागनत्तुए जेणेव मज्जणघरे तेणेव उवागच्छति जहा कूणिओ (सु. ८) जाव पायच्छित्ते सव्वालंकारविभूसिते सन्नद्धबद्ध० सकोरेंटमल्लदामेणं जाव धरिज्जमाणेणं अणेगगणनायग जाव दूयसंधिवाल० सद्धि संपरिवुडे मज्जणघरातो पडिनिक्खमति, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चातुघंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चातुर्घटं आसरह 5 श्री आगमगुणमंजूषा ३०७ 6665996959
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy