SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ साम man annnnnnn (२) सूयगडो बी. सु. ३-अ. आहारपरिण्णा [३४] OTO乐乐乐乐听听听听听听听听听听听听乐乐乐乐乐长乐乐乐乐%贝听听乐乐乐乐明明明明明明明明明明明明明明FGC खहचरपंचिंदियतिरिक्खजोणियाणं, तंजहा चम्मपक्खीणं लोभपक्खीणं समुग्गपक्खीणं विततपक्खीणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए जहा ॐ उरपरिसप्पाणं, नाणत्तं ते जीवा डहरगा समाणा माउंगाउसिणं आहारेति अणुपुव्वेणं वुड्डा वणस्सतिकायं तस-थावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वियणं तेसिंनाणाविहाणं खहचरपंचिदियतिरिक्खजोणियाणं चम्मपक्खीणं जाव मक्खातं। ७३८. अहावरं पुरक्खातं इहेगतिया सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणाविहवक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा नाणाविहाण तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा ॥ अचित्तेसु वा अणुसूयत्ताए विउटुंति, ते जीवा तेसिंनाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं अणुसूयाणं सरीरा नाणावण्णा जाव मक्खातं । एवं दुरूवसंभवत्ताए । एवं खुरुदुगत्ताए । अहावरं पुरक्खायं इहेगइया सत्ता नाणाविह० जाव कम्म० खुरुदुगत्ताए वक्कमंति। ७३९. अहावरं पुरक्खातं इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा नाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा, तं सरीरगं वातसंसिद्धं वातसंगहितं वा वातपरिगतं उर्ल्ड वातेसु उड्डभागी भवइ अहे वातेसु अहेभागी भवइ तिरियं वाएसु तिरियभागी भवइ, तंजहा ओसा हिमए महिया करए हरतणुए सुद्धोदए । ते जीवा तेसिं नाणाविहाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वि यणं तेसिंतस-थावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीराणाणावण्णा जाव मक्खातं। ७४०. अहावरं पुरक्खातं इहेगतिया सत्ता उदगजोणिया जाव कम्मनियाणेणं तत्थवक्कमा तस-थावरजोणिएसु उदएसु उदगत्ताए विउद्भृति, ते जीवा तेसिंतस-थावरजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वियणं तेसिंतस-थावरजोणियाणं उदगाणं सरीरा नाणावण्णा जाव मक्खायं । ७४१. अहावरं पुरक्खातं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनिदाणेणं तत्थवक्कमा उदगजोणिएसु उदएसु उदगत्ताए विउटृति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा नाणावण्णा जाव मक्खातं । ७४२. अहावरं पुरक्खातं इहेगतिया सत्ता , उदगजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा उदगजोणिएसु उदगेसु तसपाणत्ताए विउटृति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिहेणमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा नाणावण्णा जाव मक्खातं । ७४३. अहावरं पुरक्खातं इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनियाणेणं तत्थवक्कमा णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउटुंति, ते जीवा तेसिं णाणाविहाणं तस-थावराणं पाणाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वियणं तेसिंतस-थावरजोणियाणं अगणीणं सरीराणाणावण्णा जाव मक्खातं । सेसा तिण्णि आलावगा जहा उदगाणं । ७४४. अहावरं पुरक्खायं-इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मणिदाणेणं तत्थवक्कमा णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउक्कायत्ताए विउद॒ति, जहा अगणीणं तहा भाणियव्वा चत्तारि गमा । ७४५. अहावरं पुरक्खातंइहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए, इमाओ गाहाओ अणुगंतव्वाओ पुढवी य सक्करा वालुगा य उवले सिला य लोणूसे । अय तउय तंब सीसग रुप्प सुवण्णे य वइरे य ॥१॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अब्भपडलऽब्भवालुय बादरकाए मणिविहाणा ||२|| गोमेज्जए य रुपए अंके फलिहे य लोहियक्खे य । मरगय मसारगल्ले भुयमोयग इंदणीले य॥३|| चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोधव्वे | चंदप्पभ वेरुलिए जलकंते सूरकंते य ॥४॥ एताओ एतेसु भाणियव्वाओ गाहासु (गाहाओ) जाव सूरकंतत्ताए विउद्भृति, ते जीवा तेसिंणाणाविधाणं तस-थावराणं पाणाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा णाणावण्णा जाव मक्खातं, सेसा तिण्णि आलावगा जहा उदगाणं । ७४६. अहावरं पुरक्खातं सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणाविहवक्कमा सरीरजोणिया सरीरसंभवा सरीरवक्कमा सरीराहारा कम्मोवगा कम्मनिदाणा म कम्मगतिया कम्मठितिया कम्मुणाचेव विप्परियासुवेति। ७४७. सेवमायाणह, सेवमायाणित्ता आहारगुत्ते समिते सहिते सदा जए त्ति बेमि। । आहारपरिणा reOFF#55555555555555555| श्री आगमगुणमंजूषा - ८८ 555555555555555555555555555575 ONO乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听乐明明明明明明明明明明明明明明明明明坂乐
SR No.003252
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy