SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ RO (२) सूयगडो बी. सु. ३- अ. आहारपरिण्णा [३३] 2 एवं अज्झोरुहेहिं वि तिण्णि ३, तणेहिं वि तिण्णि आलावगा ३, ओसहीहिं वि तिण्णि ३, हरितेहिं वि तिण्णि ३, उदगजोणिएहिं उदएहिं अवएहिं जाव पुक्खलत्थि भएहिं १ तसपाणत्ताए विउट्टंति । २ ते जीवा तेसिं पुढविजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्झोरुहजोणियाणं तणजोणियाणं . ओसहिजोणियाणं हरियजोणियाणं रुक्खाणं अज्झोरुहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव कुराणं उदगाणं अवगाणं जाव पुक्खलत्थिभगाणं सिणेहमाहारेति । ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं अज्झोरुहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव कूरजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खलत्थिभगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जाव मक्खायं । ७३२. अहावेरं पुरक्खायं णाणाविहाणं मणुस्साणं, तंजहा कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं, तेसिं च णं अहाबीएणं अहावकासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणीए एत्थ णं मेहुणवत्तिए नामं . संयोगे समुप्पज्जति, ते दुहतो वि सिणेहं संचिणंति, संचिणित्ता तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउट्टंति, ते जीवा मातुओयं पितुसुक्कं तं तदुभयं संसट्टं कलुसं किब्बिसं तप्पढमयाए आहारमाहारेति, ततो पच्छा जं से माता णाणाविहाओ रसविहीओ (विगईओ) आहारमाहारेति ततो एगदेसेणं ओयमाहारेति, अणुपुव्वेणं वुड्ढा पलिपागमणुचिन्ना ततो कायातो अभिनिव्वट्टमाणा इत्थिं पेगता जणयंति पुरिसं वेगता जणयंति णपुंसगं पेगता जणयंति, ते जीवा डहरा समाणा मातुंरवीरं सप्पिं आहारेति, अणुपुव्वेणं वुड्ढा ओयणं कुम्मासं तस थावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं णाणाविहाणं मणुस्साणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं सरीरा णाणावण्णा जाव मक्खायं । ७३३. अहावरं पुरक्खायं णाणाविहाणं जलचरपंचिदियतिरिक्खजोणियाणं, तंजहा मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म० तहेव जाव ततो एगदेसेणं ओयमाहारेति, अणुपुव्वेणं वुड्ढा पलिपागमणुचिण्णा ततो कायातो अभिनिव्वट्टमाणा अंडं पेगता जणयंति, पोयं वेगता जणयंति, से अंडे उब्भिज्ज़माणे इत्थं या जणयंति पुरिसं पेगया जणयंति नपुंसगं पेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेति अणुपुव्वेणं वुड्ढा वणस्सतिकायं तस थावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं णाणाविहाणं जलचरपंचिदियतिरिक्खजोणियाणं मच्छाणं जाव सुंसुमाराणं सरीरा नाणावण्णा जाव मक्खायं । ७३४. अहावरं पुरक्खातं नाणाविहाणं चउप्पयथलचरपंचिदियतिरिक्खजोणियाणं, तंजहा एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिं चणं अहाब अहावगासेणं इत्थीए पुरिसस्स य कम्म० जाव मेहुणपत्तिए नामं संजोगे समुप्पज्जति, ते दुहतो सिणेहं संचिणंति, संचिणित्ता तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउट्टंति, ते जीवा माउं ओयं पिडं सुक्कं एवं जहा मणुस्साणं जाव इत्थिं पेगता जणयंति पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा मातुंखीरं सप्पिं आहारेति अणुपुब्वेणं वुड्डा वणस्सतिकायं तस्थावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेवि य णं तेसिं णाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खजोणियाणं एगखुराणं जाव सणप्फयाणं सरीरा नाणावण्णा जाव मक्खायं । ७३५. अहावरं पुरक्खायं नाणाविहाणं उरपरिसप्पथलचरपंचिदियतिरिक्खजोणियाणं, तंजहा अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिस० जाव एत्थ णं मेहुण० एतं चेव, नाणत्तं अंडं पेगता जणयंति, पोयं पेगता जणयंति, से अंडे उब्भिज्जमाणे इत्थिं पेगता जणयंति पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा वाउकायमाहारेति अणुपुव्वेणं वुड्डा वणस्सतिकायं तस थावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेवि य णं तेसिं णाणाविहाणं उरपरिसप्पथलचरतिरिक्खपंचिंदिय० अहीणं जाव महोरगाणं सरीरा णाणावण्णा जाव मक्खातं । ७३६. अहावरं पुरक्खायं नाणाविहाणं भुयपरिसप्पथलचरपंचिदियतिरिक्खजोणियाणं, तंजहा गोहाणं नउलाणं सेहाणं सरडाणं सल्लाणं सरथाणं खोराणं घरकोइलियाणं विस्संभराणं मूसगाणं मंगुसाणं पयलाइयाणं विरालियाणं जोहाणं चाउप्पाईयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियव्वं जाव सारूविकडं संतं, अवरे वि य णं तेसिं नाणाविहाणं भुयपरिसप्पपंचिदियथलयरतिरिक्खाणं तं० गोहाणं जाव मक्खातं । ७३७. अहावरं पुरक्खातं णाणाविहाणं MOTOR श्री आगमगुणमंजूषा - ८७ फ्र
SR No.003252
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy