SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ A (१) आयारा प. सु. ८ अ. विमाक्खा उद्दसक ४-५-६ ७ १४ सव्वसम्मण्णागतपण्णाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे । तवस्सिणो हु तं सेयं जं सेगे विहमादिए । तत्थावि तस्स कालपरियाए । से वि तत्थ वियंतिकारए । इच्चेतं विमोहायतणं हियं सुहं खमं णिस्सेसं आणुगामियं ति बेमि । ★ ★ ★ ॥ अष्टमस्य चतुर्थः ॥ ★★★ पंचमो उद्देसओ २१६. जे भिक्खू दोहिं वत्थेहिं. परिवसिते पायततिएहिं तस्स णं णो एवं भवति ततियं वत्थ जाइस्सामि । २१७. से अहेसणिज्जाई वत्थाई जाएज्जा जाव एवं खु तस्स भिक्खुस्स सामग्गियं । अह पुण एवं जाणेज्जा 'उवातिक्कंते खलु हेमंते, गिम्हे पडिवण्णे', अहापरिजुण्णाइं वत्थाइं परिट्ठवेज्जा, अहापरिजुण्णाई वत्थाइं परिद्ववेत्ता अदुवा एगसाडे, अदुवा अचेले लाघवियं आगममाणे । तवे से अभिसमण्णागते भवति । जहेयं भगवता पवेदितं । तमेव अभिसमेच्चा सव्वतो सव्वयाए सम्मत्तमेव समभिजाणिया । २१८. जस्स णं भिक्खुस्स एवं भवति पुट्ठो अबलो अहमंसि, णालमहमंसि गिहंतरसंकमणं भिक्खायरियं गमणाए । से सेवं वदंतस्स परो अभिहडं असणं वा ४ आहड दलएज्जा, से पुव्वमेव आलोएज्जा आउसंतो गाहावती ! णो खलु में कप्पति अभिहडं असणं वा ४ भोत्तए वा पातए वा अण्णे वा एतप्पगारे । २१९. जस्स णं भिक्खुस्स अयं पगप्पे अहं च खलु पडिण्णत्तो अपडिण्णत्तेहिं गिलाणो अगिलाणेहिं अभिकंख साधम्मिएहिं कीरमाणं वेयावडियं साति ज्जिस्सामि, अहं चावि खलु अपडिण्णत्तो पडिण्णत्तस्स अगिलाणो गिलाणस्स अभिकंख साधम्मियस्स कुज्जा वेयावडियं करणाए । आहट्टु परिण्णं आणक्खेस्सामि आहडं च सातिज्जिस्सामि १, आ परिण्णं आणक्खेस्सामि आहडं च नो सातिज्जिस्सामि २, आहड्ड परिण्णं नो आणक्खेस्सामि आहडं च सातिज्जिस्सामि ३, आहट्टु परिण्णं णो आणक्खेस्सामि आडचणो सातिज्जिसामि ४। लाघवियं आगममाणे । तवे से अभिसमण्णागते भवति । जहेतं भगवता पवेदितं तमेव अभिसमेच्चा सव्वतो सव्वताए सम्मत्तमेव समभिजाणिया । एवं से अहाकिट्टितमेव धम्मं समभिजाणमाणे संते विरते सुसमाहितलेस्से । तत्थावि तस्स कालपरियाए । से तत्थ वियंतिकारए । इच्चेतं विमोहायतणं हितं सुहं खमं णिस्सेसं आणुगामियं ति बेमि। ★ ★ ★ ॥ अष्टमस्य पञ्चमः ॥ ★★★ छट्टो उद्देसओ २२०. जे भिक्खू एगेण वत्थेण परिवुसिते पायबितिएण तस्स एवं भवति बितियं वत्थं जाइस्सामि । २२१. से अहेसणिज्जं वत्थं जाएज्जा, अहापरिग्गहितं वत्थं धारेज्जा जाव गिम्हे पडिवन्ने अहापरिजुण्णं वत्थं परिट्ठवेज्जा, अहापरिजुण्णं वत्थं परिट्ठवेत्ता अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया । २२२. जस्स णं भिक्खुस्स एवं भवति गो अमंस, ण मे अत्थि कोइ, ण याहमवि कस्सइ । एवं से एगाणियमेव अप्पाणं समभिजाणेज्जा लाघवियं आगममाणे । तवे से अभिसमण्णागते भवति । जयं भगवता पवेदितं तमेव अभिसमेच्चा सव्वतो सव्वताए सम्मत्तमेव समभिजाणिया । २२३. से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे णो वामातो हणुयातो दाहिणं हणुयं संचारेज्जा आसाएमाणे, दाहिणातो वा हणुयातो वामं हणुयं णो संचारेज्जा आसादेमाणे । से अणासादमाणे लाघवियं आगममाणे । तवे से अभिसमण्णागते भवति । जहेयं भगवता पवेदितं तमेव अभिसमेच्चा सव्वतो सव्वयाए सम्मत्तमेव समभिजाणिया । २२४. जस्स णं भिक्खुस्स एवं भवति 'से गिलामि च खलु अहं इमंसि समए इमं सरीरगं- अणुपुव्वेण परिवहित्तए' से आणुपुव्वेण आहारं संवट्टेज्जा, आणुपुव्वेण आहारं संवट्टेत्ता कसाए पतणुए किच्चा समाहियच्चे फलगावयट्टी उट्ठाय भिक्खू अभिणिव्वुडच्चे अणुपविसित्ता गामं वा णगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा संणिवेसं वाणिगमं वा रायहाणिं वा तणाई जाएज्जा, तणाई जाएता से त्तमायाए एगंतमवक्कंमिज्जा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणग-दगमट्टिय-मक्कडासंताणए पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तणाइं संथरेज्जा, तणाई संघरेत्ता एत्थ वि समए इत्तिरियं कुज्जा । तं सच्चं सच्चवादी ओए तिण्णे छिण्णिकहंकहे आतीतट्टे अणातीते चिच्चाण भेदुरं कायं संविधुणिय विरूवरूवे परीसहोवसग्गे अस्सिं विस्संभणयाए भेरवमणुचिण्णे । तत्थावि तस्स कालपरियाए । से वि तत्थ वियंतिकारए। इच्चेतं विमोहायतणं हितं सुहं खमं णिस्सेसं आणुगामियं त्ति बेमि । ★★★ ॥ अष्टमस्य षष्ठः ॥ ★★★ सत्तमो उद्देसओ २२५. जे भिक्खू अचेले परिवुसिते तस्स णं एवं भवति चाएमि अहं तणफासं अधियासेत्तए, सीतफासं अधियासेत्तए, तेउफासं अधियासेत्तए, दसं-मसगफासं अधियासेत्तए, एगतरे अण्णतरे विरूवरूवे फासे अधियासेत्तए, हिरिपडिच्छादणं च हं णो संचाएमि अधियासेत्तए । एवं से कप्पति कडिबंधणं धारित्तए । २२६. अदुवा तथ ॐ श्री आगमगुणमंजूषा - १४ Xe 纸纸
SR No.003251
Book TitleAgam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages70
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F001, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy