SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ जम्माइपत्थावो | hra क्खणिण खीरोयजलसंतियं कलसमुवणिति तियसा हरियंतियं ॥ २७९ ॥ इय सुरवइसंघिण परिहयविग्विण जहिं वट्टिज्जइ आयरिण । सत्तमणिमज्जणि तहि भवभंजणि किं कित्तिज्ज मारिसिण ? || २७२॥ इय व सत्तमतित्थेसर जम्ममज्जणमहम्मि । सव्वेवि सुरिंदा परमहरिसभरपुलइयसरीरा ॥ २७३ ॥ धूवकडुच्छयहत्था सियचमरविसालछत्तसंजुत्ता । सुहपुष्पगंध वावडहत्था य पुरो ठिया तत्तो ॥ २७४ ॥ एवं अच्चुयसके विरयम्मि जिणेसरं हवेऊण । नियपरिवाराणुगया आणयवमुहा सुरिंदावि || २७५ || अहिसिचंति जिणिदं महाविभूईए अच्चुयवइव्व । तीसंपि नियकमेणं मुत्तुं सोहम्मक पपहुं ॥ २७६ ॥ तयतरं वित्ताईसाणिदो जिणं नियंकम्मि | सीहासणे निसीयइ तत्तो सोहम्मसामीवि ॥२७७|| चउरो चद्दिसिंपि हु हिमकरहरहाससंखदलधवले । तरुणवसहे विउव्वइ रमणिज्जसरीर कंतिले ||२७८ || तेचि अट्ठसिंगग्गभायओ अट्ठ सलिलधाराओ । उड़दंगमाओ धणियं अह पडणे एगिभूयाओ ।। २७९ ॥ काउं जिणुत्तमं खिये आणंद वियसियच्छिजुओ । अन्नेहिवि तह खीरोयकलससहस्सेहिं बहुएहिं ॥ २८० ॥ अहिसिंचइ य कमेणं अह विहिए परममज्जणमहम्मि | सोहम्मवई सुकुमालगंधकासायवत्थेहिं ॥ २८९ ॥ तित्थेसरस्स देहं जयणाए लूहिऊण सव्वत्तो । अच्चइ य सुरहिगोसीसचंदणसंमीस घुसिणेणं ॥ २८२ ॥ मंदारसुर हिसियकुसुमदामनिवहेहिं रयइ वरपूयं । सव्वालंकारेहिं विभूसिऊणं तओ पुरओ || २८३ || सारस सिकरवलेहिं अक्खएहि इमे समालिहइ । दप्पणभासणवद्धमाणसिरिवच्छमच्छे य || २८४ ॥ केऽमि तत्क्षणेन क्षीरोदजलसत्कं कलशमुपनयन्ति त्रिदशा हर्यन्तिकम् ॥ २७९ ॥ इति सुरपतिसंयेन प्रतिहतविघ्नेन यस्मिन् वृत्यत आदरेण । सप्तमजिनमज्जने तस्मिन् भवभञ्जने किं कीर्त्यते मादृशेन ? ॥ २७२ ॥ इति वर्तमाने सप्तमतीर्थेश्वरजन्ममज्जनमहे । सर्वेऽपि सुरेन्द्राः परमहर्षभरपुलकित शरीराः ॥ २७३ ॥ धूपदवहस्ताः सितचामरविशालच्छत्रसंयुक्ताः । शुभपुष्पगन्धव्यापृतहस्ताश्च पुरः स्थितास्ततः ॥ २७४॥ एवमच्युतशक्रे विरते जिनेश्वरं स्नपयित्वा । निजपरिवारानुगता आनतप्रमुखाः सुरेन्द्रा अपि ॥ २७५ ॥ अभिषिञ्चन्ति जिनेन्द्रं महाविभूत्याऽच्युतपतिरिव । त्रिंशदपि निजक्रमेण मुक्त्वा सौधर्मकल्पप्रभुम् ॥२७६॥ तदनन्तरं स्थापयित्वेशानेन्द्रो जिनं निजाङ्के । सिंहासने निषीदति ततः सौधर्मस्वाम्यपि ॥ २७७॥ चतुरश्चतुर्दिक्ष्वपि हि हिमकरहरहासशङ्खदलधवलान् । तरुणवृषभान् विकुर्वति रमणीयशरीरकान्तिकान् ॥२७८॥ तेषां चाष्टशृङ्गाग्रभागतोऽष्ट सलिलधाराः । ऊर्ध्वङ्गमा गाढमथ पतने एकीभूताः ॥ २७९ ॥ कृत्वा जिनेोत्तमाङ्गे क्षिपत्यानन्दविकसिताक्षियुगः । अन्यैरपि तथा क्षीरोदकलशसह सैर्बहुभिः ॥ २८० ॥ अभिषिञ्चति च क्रमेणाथ विहिते परममज्जनमहे । सौधर्मपतिः सुकुमालगन्धकाषायवस्त्रैः ॥२८१॥ वरस्य देहं यतनया प्रमार्ण्य सर्वतः । अर्चति च सुरभिगोशीर्षचन्दनसंमिश्र घुसृणेन ॥ २८२ ॥ मन्दारसुरभिसितकुसुमदामनिव है रचयति वरपूजाम् । सर्वालङ्कारैर्विभूष्य ततः पुरतः || २८३ || 1 Jain Education International ५१ For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy