SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सुपासनाह- चरिअम्मि एवं जिणाभिसे पट्टि सुरवईहिं हरिसेण । ताडिज्जंति चउव्विहआउज्जाई सुरेहिं तओ ॥ २६४ ॥ - सघणघणघोसदुंदुहिनिना उद्धरं करडिरडरडियपडुपड हर वबंधुरं । सरससिंजंतढक्का हुडुकाउलं महुरगंभीर घुमघुमियवरमदलं ॥२६५॥ बुक्कतंबुक संबुकसकडं तालझणझणियवरतलिमघोसुन्भडं । मुहलकंसालछलछलरवाडंवरं भेरिभंभारवारंभभरियंबरं ॥ २६६ ॥ वेणुवीणास मालवणिरवसुंदरं झल्लरिघोसंसंमी सखरमुहिसरं । पलयका लिव्वसजलघणगज्जियं तत्थ वज्जेइ चाउव्हिवज्जयं ॥ २६७॥ • गरुयभत्तिब्भरुन्भिन्नरोमंचया धुणहि तित्थेसरं तत्थ नच्चंतया । विमुंचति मंदार सुमनोहरं गंधवसमिलियभसलोह सुमनोहरं ॥ २६८ ॥ केवि मल्लव सज्जति कमददुरं अवरि गायंति सुहकंठरवसुंदरं । केवि उत्तालतालाउलं रासयं कुणहिं करनच्चियं अवरि वरहासयं || २६९॥ ha हरिसुद्धरा तिसगलददुरं कुणहिं हयहेसियं केवि सुइवंधुरं । afa गयगज्जियं कुणहिं मयभिभले अनि मुट्ठीहि पहरंति धरणीयलं ॥ २७० ॥ ha फोंडिंति वक्करियउक्केरयं केवि कुव्वंति कंठीरवुन्नाययं । अथवापि कुगतिनिपतनशीलजनमुद्धर्तुमिव पुण्यरज्ज्वः । अथ क्षुब्वजिनयशोजलधेरिव कल्लोलमालाः ॥ २६३॥ एवं जिनाभिषेके प्रवर्तिते सुरपतिभिर्हर्षेण । ताड्यन्ते चतुर्विधातोद्यानि सुरैस्ततः ॥ २६४॥ सघनघनघोषदुन्दुभिनिनादोद्धुरं करटिरटरटितपटुपटहरवबन्धुरम् । सरससिञ्जड्ढकाहुडुक्काकुलं मधुरं गम्भीरघुमघुमितवरमुरजम् || २६५|| बुक्कतम्बुक्कसम्बुक्कशब्दोत्करं तालझणझणितवरत लिमघेोषोद्भम् । मुखरकासालच्छलच्छलरवाडम्बरं भेरीभम्भारवारम्भभृताम्बरम् ||२६६॥ वेणुवीणासमालपनीरवसुन्दरं झलरीघोषसंमिश्रखरमुखीस्वरम् । प्रलयकालिकसजलघनगर्जितं तत्र वाद्यते चतुर्विधवाद्यकम् ॥ २६७ ॥ गुरुभक्तिभरोद्भिन्नरोमाञ्चकाः स्तुवन्ति तीर्थेश्वरं तत्र नृत्यन्तः । केपि मुञ्चन्ति मन्दारसुमनो भरं गन्धवशमिलितभ्रमरौचसुमनोहरम् ॥ २६८ ॥ केऽपि मल्ला इव सज्जन्ति क्रमदर्दुरमपरे गायन्ति शुभकण्ठरवसुन्दरम् । केऽप्युत्तालतालाकुलं रासकं कुर्वन्ति करनर्तितमपरे वरहासकम् || २६९॥ केऽपि हर्षोद्धुरास्त्रिदशगलदर्दुरं कुर्वन्ति हयहेषितं केऽपि श्रुतिबन्धुरम् । केऽपि गजगजैितं कुर्वन्ति मयभिम्भलमन्ये मुष्टिभिः प्रहरन्ति धरणीतलम् || २७०॥ sa स्फोटयन्ति दुर्दिनोत्करं केऽपि कुर्वन्ति कण्ठीरवोन्नादकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy