SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२८ सुपासनाह-चरिअम्मि जिणवयणगभियं विजयचंदपिययमपयंपियं एयं । सोऊणं कमलसिरी सप्पणयं भणइ वयणमिणं ॥ जं मुहरयाए पिययम ! पयंपियं अप्पियं मए तुम्ह । तं पसिऊण खमिज्जउ कुणिमो धम्मुज्जमं परमं ।। तो विजयचन्दराया जेहसुसं विजयरायनामाणं । ठविउं रज्जे गिण्हइ विहीए दिक्खं सुगुरुमूले ॥२३३॥ कमलसिरीपभिईहिं अंतेउरियाहि तह य मंतीहिं । सामतेहिवि केहिचि सहिओ अइमहविभूईए ॥२३४॥ गहिऊण दुविहसिक्खं वरिसते केवलीवि होऊण । सासयसोक्खं पत्तो सम्मेए पव्ययवरम्मि ॥२३५।। ॥ इति स्थूलप्राणातिपातनिरतिचारप्रथमाणुव्रतफलदृष्टान्ते विजयचन्द्रनरेश्वरकथानकं समाप्तम् ॥ जिनवचनगर्भितं विजयचन्द्रप्रियतमप्रजल्पितमेतत् । श्रुत्वा कमलश्रीः सप्रणथं भणति वचनामदम् ॥२३१॥ यद् मुखरतया प्रियतम ! प्रजल्पितमप्रियं मया युष्माभिः। तत्प्रसद्य क्षम्यतां कुर्मो धर्मोद्यमं परमम् ॥२३२।। ततो विजयचन्द्रराजो ज्येष्ठसुतं विजयराजनामानम् । स्थापयित्वा राज्ये गृह्णाति विधिना दीक्षां सुगुरुमूले।। कमलश्रीप्रभृतिभिरान्तःपुरिकीभिस्तथा च मन्त्रिभिः । सामन्तैरपि कैश्चित्स हितोऽतिमहाविभूत्या ॥२३४॥ गृहीत्वा द्विविधशिक्षा वर्षान्ते केवल्यपि भूत्वा । शाश्वतसौख्यं प्राप्तः सम्मेते पर्वतवरे ॥ २३५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy