SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सुपासनाह-चरिअम्मिकटेण इमेण मए लच्छी समुवज्जियान किं मुणसि।जं सिसिरे हिमपाएवि चरिमजामम्मि रयणीए ॥१७२॥ उत्तरिउं गुरुसरियं परतीरे कट्ठभारयं गहिउं।जह नवि पिच्छइ कोवि हु तह तुह अप्पितओआसि ॥१७३॥ नीरंपि हु रयणीए आणितो, मा कहिंपि मह अत्थो ।पाणचएवि वच्चउ खंडणदलगाइगिहकम्मे ॥१७४॥ जो मे उवजिओ इह कररुहघसणेण चरणघासेण । गिम्हुम्हतवियतणुणा तेल्लकणाईण वहणेण ॥१७॥ धम्मत्थेवि हु जइ कहवि कोवि मग्गइ कवड्डियं काणं । तो बद्धदंतसगडो मउव्व चिट्ठामि निचिट्ठो ॥१७६॥ ता तं कह मं पत्थसि सालिप्पभिईणि इय मुणंतीवि । एवं बालालंविं काउं सिट्ठी ठिओ मोणी ॥१७७॥ परहट्टाओ अह सिट्ठिणीवि आणेवि सालिमाईयं । जा पयइ ताव सिट्ठीवि भोयणत्थं तहिं पत्तो ॥१७८॥ पुट्ठाय तेण गिहिणी किं वल्ला पगुणिया तए नो वा?।सा भणइ तुज्झ नियवंधुणो य जोग्गंमए अज्ज॥१७९॥ वरसालिदालिमाई अन्न पगुणीकयंतिसोऊण। दढकोववसा तेणं पयंपियं देह मह तंपि ॥१८०॥ तो भणइ सावि सिटिं खणमेगं एवमेव चिढ़ेह । घेउरघाणदुगं जा पएमि इय निसुणिउं सहसा ॥१८१॥ नीसहकरप्पहारेण पहणिऊणं पुणो पुणो हिययं । दुव्ययणाई तह जंपिऊण गिहिणीए समुहाई॥१८२॥ चिंतइ हद्धी अत्यो एमेव मुहाए गलइ मह गेहे । तो खेयमुव्वहंतो सुत्तो गंतूण गिहमझे ॥१८३॥ अह दव्वव्वयसंजणियहिययसंघघट्टियविवेओ। परिमुक्को पाणेहिं सो किविणपियामहो सिट्टी ॥१८४॥ अह सिटिणीवि निप्पाइऊण वररसवई समग्गंपि । भैरिऊण चउक्कदुगं दाऊणं आसणाइं च ॥१८॥ कष्टेनानेन मया लक्ष्मीः समुपार्जिता न किं जानासि । यच्छिशिरे हिमप्रायेऽपि चरमयामे रजन्याः ।।१७२॥ उत्तीर्य गुरुसरितं परतीरे काष्ठभारकं गृहीत्वा । यथा नापि पश्यति कोपि खलु तथा तुभ्यमर्पयन्नासम् ॥१७३॥ नीरमपि खलु रजन्यामानयन्, मा कुत्रापि ममार्थः । प्राणत्यागेऽपि व्रजतु खण्डनदलनादिगृहकर्मणि ॥१७४॥ यो मयोपार्जित इह कररुहघर्षणेन चरणघर्षण । ग्रीष्मोष्मतप्ततनुना तैलकणादीनां वहनेन ॥१७॥ धर्मार्थेऽपि खलु यदि कथमपि कोपि मार्गयति कपर्दिका काणाम् । ततो बद्धदन्तशकटो मृत इव तिष्ठामि निश्चेष्टः ॥ तस्मात् त्वं कथं मां प्रार्थयसि शालिप्रभृतीनीति जानत्यपि एवं बालालुम्बी (?) कृत्वा श्रेष्ठी स्थितो मौनी ॥१७॥ परहट्टादथ श्रेष्ठिन्यप्यानीय शाल्यादिकम् । यावत् पचति तावत् श्रेष्ठ्यपि भोजनार्थं तत्र प्राप्तः ॥१७॥ पृष्टा च तेन गृहिणी किं वल्लाः प्रगुणितास्त्वया नो वा । सा भणति तव निजबन्धोश्च योग्यं मयाद्य ॥१७९॥ वरशालिसूपाद्यन्नं प्रगुणीकृतमिति श्रुत्वा । दृढकोपवशात् तेन प्रजल्पितं दत्त मह्यं तदपि ॥१८॥ ततो भणति सापि श्रेष्ठिनं क्षणमेकमेवमेव तिष्ठत । घृतपूरसंघातद्विकं पचामीति श्रुत्वा सहसा ॥१८१॥ निःसहकरप्रहारेण प्रहत्य पुनः पुनर्हृदयम् । दुर्वचनानि तथा जल्पित्वा गृहिण्याः संमुखानि ॥१८२॥ . चिन्तयति हा धिगर्थ एवमेव मुधा गलति मम गेहे । ततः खेदमुद्वहन् सुप्तो गत्वा गृहमध्ये ॥१८३।। अथ द्रव्यव्ययसंजनितहृदयसंघट्टघट्टितविवेपः । परिमुक्तः प्राणैः स कृपणपितामहः श्रेष्ठी ॥१८४॥ अथ श्रेष्ठिन्यपि निष्पाद्य वररसवती समग्रामपि । भृत्वा चतुष्कद्विकं दत्त्वाऽऽसने च ॥१८५।। क. तिल्ल । २ ग. °हाइ । ३ क. भणिऊ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy