SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सुपासनाह-चरिअम्मि तो कुमरेणं भणिया तुट्टा जइ देसि इच्छियं मज्झ । मणवइकाएहिं तुमंजीववहंता विवजेहि ॥१७७॥ तक्सीलेहिवि य लोए तुज्झ का होज धम्मसंपत्ती । एसो चिय तुह धम्मो मुंचसु तसघायदुव्वसण।।१७८॥ जेण । अप्पाणं न लहइ पायवो जहा मूलपसरपरिहीणो । तह धम्मो जीवाणं न होइ नूणं दयाए विणा॥१७९॥ ता मा घायावह अप्पणो पुरो पाणिणो विणा कजं । मज्जेण य मा तुससु विसिट्ठजणगरहिणिजेण ॥ कजेणवि पाणवहं करिति कारिति ते महापावा । जे उण कज्जेण विणा तेसिपि हु ते सिरोमणिणो ॥ कावालियाहारविवज्जियाए किं तुज्झ जीववहणेणं । पुव्वभवम्मिवि न कओ जिणधम्मो जीवदयरम्मो ॥ तेण तुमं संजाया अइकिनिसिया कुदेवजोणीए । ता चय जीववहं तुह भत्तावि कुणंति जेण दयं ॥१८३॥ तह सदसणमूलं धम्मं सदहसु जिणवरिदेहिं । सहियं तप्पडिमाण य जहसत्तीओ कुणसु भत्ति ॥१८४॥ तम्मन्गसंठियाण य संनिझं कुणसु सव्वकज्जेसु । जेण नरत्तं लधु अणंतसोक्खं लहसि मोक्ख।।१८५।। तो काली पभणइ अज्जपभिइ सव्वंपि जीवरासिमहं । नियजीवव गणिस्सं इय भणिउमदंसणं पत्ता ॥ इत्तो लद्धावप्नरो कुमरं पणमेइ बुद्धिमयरहरो । अंसुजलाविलनयणो तं दढमालिंगए सोवि ॥१८७॥ दारुणपरिणाममिमस्स पाविणो तं वियाणमाणोवि। सज्जणसेहर ! कह पाडिओ पिडे दुज्जणेणिमिणा?॥ बुद्धिमयरहरमंती भणइ रयणीए पढमपहरम्मि । कुमर ! तुह वासभवणे संपत्ता भारिया जाव ॥१८९॥ भूत्वा किल सेत्स्यामि तावत्त्वमागतोऽसि नृपतनय ! । तव पौरुपेण तुष्टा मार्गय यत्किमपि प्रतिभाति॥१७६। ततः कुमारेण भणिता तुष्टा यदि ददासीप्सितं मह्यम् । मनोवचःकायैस्त्वं जीववधं तदा विवर्जय ॥१७७॥ तपः शीलाभ्यामपि च लोके तव का भवेद् धर्मसंपत्तिः ? । एष एव तव धर्मो मुञ्च त्रसघातदुर्व्यसनम् ॥१७॥ येन । आत्मानं न लभते पादपो यथा मूलप्रसरपरिहीणः । तथा धर्मो जीवानां न भवति नूनं दयया विना ॥१७९॥ तस्माद् मा घातयात्मनः पुरः प्राणिनो विना कार्यम् । मद्येन च मा तुष्य विशिष्टजनगर्हणीयेन ॥१८॥ कार्येणापि प्राणवधं कुर्वन्ति कारयन्ति ते महापापाः । ये पुनः कार्येण विना तेषामपि खलु ते शिरोमणयः॥ कावलिकाहारविवर्जितया किं तव जीववधेन । पूर्वभवेऽपि न कृतो जिनधर्मो जीवदयारम्यः ॥१८२॥ तेन त्वं संजाता अतिकिल्बिषिका कुदेवयोनौ । तस्मात्त्यज जीववधं तव भक्ता अपि कुर्वन्ति येन दयाम् ॥ तथा सद्दर्शनमूलं धर्म श्रद्धेहि जिनवरेन्द्रैः । सहितं तत्प्रतिमानां च यथाशक्ति कुरु भक्तिम् ॥१८४॥ तन्मार्गसंस्थितानां च सांनिध्यं कुरु सर्वकार्येषु । येन नरत्वं लब्ध्वाऽनन्तसौख्यं लभसे मोक्षम् ॥१८५॥ ततः काली प्रभणत्यद्यप्रभृति सर्वमपि जीवराशिमहम् । निजजीवमिव गणयिष्यामीति भणित्वाऽदर्शनं प्राप्ता । इतो लब्धावसरः कुमारं प्रणमति बुद्धिमकरगृहः । अश्रुजलाधिलनयनस्तं दृढमालिङ्गति सोऽपि ॥१८७॥ ''पणपरिणाममस्य पापिनस्त्वं विजानानोऽपि । सज्जनशेखर ! कथं पातितः पिटे दुर्जनेनानेन ? ॥१८॥ ची भणति रजन्याः प्रथमप्रहरे । कुमार ! तव वासभवने संप्राप्ता भार्या यावत् ॥१८९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy