________________
समुद्रपाल राजा तो देवद्रव्य के सुंदर सदुपयोग के द्वारा तीसरे भव में ही मोक्ष में पहुँच गये, जब कि उसका छोटा भाई सिंह
और नागगौष्टिक के जो भव यहाँ बताये हैं वे बहुत बड़े बड़े बताये हैं । वास्तव में उन्होंने उन्नीस कोडाकोडी सागरोपम की अति दीर्घ काल प्रायः एकेन्द्रिय आदि अत्यंत कष्टप्रद गति में ही गँवाये हैं, ऐसी संभावना है । कर्मबंध के समय अत्यंत सावधान रहें उसी में ही बुद्धिमानी है ।
(६) श्री नाभाकराज चरित्रवर्ती शास्त्रपाठा:जिनमहत्त्व:सौभाग्यारोग्य भाग्योत्तम महिममति ख्याति कान्ति प्रतिष्ठातेज शौर्योष्म संपद्विनय नय यशः सन्तति प्रीति मुख्याः । भावा यस्य प्रभावात्प्रतिपदमुदयं यान्ति सर्वे स्वभावात् श्री जीरापल्लिराजः स भवतु भगवान् पार्श्वदेवो मुदे वः ।।१।
(शजय माहात्म्य) ये शुद्धभावेन निभालयन्ति भव्या महातीर्थमिदं कदाचित् किं श्वभ्रतिर्यग् भवसम्भवोऽस्य न शेषगत्योरपि जन्म तेषाम् ॥२३॥ योऽस्य नाम हृदि साधु वावदिः क्लेशलेशमपि नो स सासहिः । योऽस्य वर्त्मनि मुदेव चाचलिः संसृत्तौ न स कदापि पापतिः ॥२६॥ अन्यग्रन्थेषुः-पंचाशदादौ किल मूलभूमे-दशोर्ध्वभूमेरपि विस्तरोऽस्य। उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वराद्रेः ॥२८॥ भागवते-दृष्ट्वा शत्रुजय तीर्थं स्पृष्ट्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे पुनर्जन्म न विद्यते ॥२९॥ नागरपुराणे-अष्टषष्टिषु तीर्थेषु यात्रया यत्फलं भवेत् । श्री शत्रुञ्जयतीर्थेश-दर्शनादपि तत्फलम् ॥३०॥ तीर्थमालास्तवे-अतोधराधीश्वर!भारतीभुवंतथाधिगम्योत्तममानुषंभवम्। युगादिदेवस्य विशिष्टयात्रया विवेकिना ग्राह्यमिदं फलं श्रियाः ॥३१॥ सुखेषु दुःखेषु मुख्यं कर्मैव कारणम्... ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org