SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट : ४ कोश-विमर्श - . श्लो. शब्द अर्थ प्रमाण प्रमाणसंख्या सिन्दूरम् सिन्दूर सिन्दूरं नागजं नागरक्तं.. अभि.चि.४।१२७ अटवी जंगल अरण्यमटवी सत्रं.... ४|१७६ कुङ्कुमम् कुंकुम वाह्रीकं कुङ्कुमं...... ३।३०६ पल्लवः नया पत्ता ....किसलं पल्लवोऽत्र तु ४|१८६ ७ तरलितः कम्पित प्रेकोलितं तरलितं.... ६/११६ उपरमम् निवृत्ति निवृत्तिः स्यादुपरमो... ६१५८ निर्वृत्तिः मोक्ष निर्वाणं ब्रह्म निर्वृतिः १७४ आतङ्कः भय अथवा भयं भीभीतिरातङ्क... ૨૨૧૧ रोग रोगो रुजा रुगातको... ३।१२६ चकितः भयभीत दरितश्चकितो भीतो... રૂાર १३ अवद्यम् पाप अवयं काण्डकुत्सिते ६७८ १६ पण्यम् बेचने योग्य पणितव्यं तु विक्रेयं पण्यं.... ३।५३५ वस्तु आपणः दूकान हट्टो विपणिरापणः ४६८ २० कृती विद्वान ज्ञः प्राप्तरूपकृति.. ३१५ २४ वाचस्पतिः बृहस्पति वाचस्पतिर्द्वादशार्चिः २।३२ २६ तरणिः सूर्य मार्तण्डस्तरणिः... २६ सप्तार्चिः अग्नि विभावसुः सप्तोदर्चिः ४१६६ २६ संवननम् वश में करना संवननं वशक्रिया ६१३४ ३५ प्रधनम् कलह आस्कन्दनाजिप्रधनान्यनीक.. ३।४६१ ३७ पटहः नगाडा पटहाडम्बरौ तुल्यौ ३४६३ ४० क्ष्वेडः विष विषः क्ष्वेडो रसस्तीक्ष्णं... ४।२६१ ४३ प्रत्यर्थी शत्रु प्रत्यर्थ्यमित्रावभिमात्यराती ३।३६३ हैं हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003217
Book TitleSindurprakar
Original Sutra AuthorSomprabhacharya
AuthorRajendramuni
PublisherJain Vishva Bharati
Publication Year2006
Total Pages404
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy