SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ७० भित्सति - भिन्र् विदारणे, इच्छार्थक दित्सति - दोंच् अवखण्डने इच्छार्थक आदित्सते- आङ्पूर्वक डुदांक दाने, इच्छार्थक चिकीर्षति - डुकृंन् करणे, इच्छार्थक लिप्सते - डुलभंषङ् प्राप्तौ, इच्छार्थक परिरिप्सते - परिपूर्वक रभंङ् राभस्ये, इच्छार्थक भावयेद्-भू सत्तायाम्, प्रेरणार्थक श्लो. ८८ भजत-भजन् सेवायाम् श्लो. १० भव-भू सत्तायाम् श्लो. ६१ - प्रापणे श्लो. ९२ स्यात् असक् भुवि स्फुरति - स्फुरज् स्फुरणे श्लो. ६३ विलभते - विपूर्वक डुलभंषङ् प्राप्तौ श्लो. १५ विरचय- विपूर्वक रचण् प्रतियत्ने प्रापय-प्रपूर्वक आप्त व्याप्तौ, प्रेरणार्थक Jain Education International सिन्दूरकर जनय - जनीच् प्रादुर्भावे, प्रेरणार्थक नय-णींन् प्रापणे दलय - दल विशरणे, दलण् विदारणे, प्रेरणार्थक कलय-कलण् संख्यानगत्योः शृणु - श्रुत् श्रवणे वृणु-वृन्त् वरणे श्लो. ६६ कुरु- डुकृंन् कर श्लो. ९७ प्रसरति - प्रपूर्वक सं गतौ याति-यक् कलयति-कलण् संख्यानगत्योः श्लो. ६६ अकार्षीः- डुकृंन् करणे प्रथयति - प्रथषङ् प्रख्याने, प्रेरणार्थक प्रभवति - प्रपूर्वक भू सत्तायाम् श्लो. १०० अपाकरोति-अप + आङ्पूर्वक डुकुंन् करणे एति-इं श्लो. १०१ अभजत-भजंन् सेवायाम् व्यरचि - विपूर्वक रचण् प्रतियत्ने For Private & Personal Use Only www.jainelibrary.org
SR No.003217
Book TitleSindurprakar
Original Sutra AuthorSomprabhacharya
AuthorRajendramuni
PublisherJain Vishva Bharati
Publication Year2006
Total Pages404
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy