________________
जैन मूर्तियों पर के शिलालेख ]
[ भगवान् पार्श्वनाथ की परम्परा का इतिहास
लिक गोत्रे साह धना पुत्र स० पासवीर भार्या संपूरदे नाम्न्या निज श्रेयोऽथं श्री कुन्थुनाथ बिंब काराषितं प्र० श्री ककसूरि पट्टे सद्गुरु चक्रवर्ति भट्टारक श्री सावदेवसूरिभिः। जैन लेख संग्रह भाग पहिला लेखांक ४१७
२३-सं० १५५३ वर्षे माह सुदि ६ दिने वारडेचा गोत्रे साह कोहा भार्या सोनी पुत्र साह सीहा सहजा सीहा भार्या होऊं श्रेयोऽथं श्री कुंथुनाथ बिंब कारितं प्रतिष्ठितं श्री कोरंटगच्छे श्री....सूरिभिः ।
__जैन लेख संग्रह भाग पहिला लेखांक ३७ २४-सं० १५७६ वर्षे वैशाख सुदि ७ बुधे उशवाल ज्ञातीय वृद्धशाषीय पोसालेचा गोत्रे सा० षीमा भार्या अधी-पुत्र साह श्रीवंत भार्या सोनाई पुत्र सकल युतेन स्वश्रेयसे श्री पार्श्वनाथ विवं कारितं प्र० श्रीकोरंट गच्छे श्रीककसूरिभिः ॥ श्री॥
जैन लेख संग्रह भाग पहिला लेखांक ६०३ २५-संवत् १३६३ वर्षे फागु (ल्गु) ण सुदि ८ सोमे श्रीकोरंटकगच्छे श्री नन्नाचार्य सन्ताने श्री नन्नसूरि (री) णां पट्टे श्री कक्कसूरिभिर्निज गुरुमूर्ति [ : ] कारिता
प्राचीन लेख संग्रह भाग पहिला लेखांक ६३ २६-संवत् १४६६ वर्षे वैशाख सुदि ३ सोमे प्राग्वट ज्ञातो मं० सोभित भार्या लाऊलदेवि सुत भादेन पित्रोः श्रे० श्री आदिनाथ बिंबं का० प्र० श्री कोर (रे) ट गच्छे नन्नसूरिभिः ।
। प्राचीन लेख संग्रह भाग पहिला लेखांक १०१ २७-संवत् १५०७ वर्षे माघ (गर्ग) सुद ५ सोमे उप० सुंघा गोत्र मं० तेजा भार्या रूपी पुत्र मं० नरभसेन प्रात्म श्रे० श्री श्रेयांस बिंबं का० प्र० श्री कोरंटगच्छे भ० श्री सावदेवसूरिभिः।।
प्राचीन लेख संग्रह भाग पहिला लेखांक २२६ २८-संवत् १५१७ वर्षे माघ सुदि १० बुधे श्रीकोरंटगच्छे उपकेश ज्ञातीय काला परमारशाखायां श्राविका स्तूनाम्न्या आत्मश्रेयसे श्रीसुमतिनाथ विंबंकारितं प्रतिष्टितं (8) तं श्रीककसूरि पट्टे श्रीसावदेवसूरिभिः।। वरीयानगर वास्तव्य ॥
प्रा०ले०संभाग पहिला लेखांक ३०५ २६-संवत् १५२३ वर्षे वैशा० सुदि ४ बुधे श्रीकोरंटगच्छे श्रीनन्नाचार्य संताने । उसवंशे महाजनी गो० श्रे मना भार्या मीणलदे पुत्र श्रे० नरबदेन भार्या वाळू पुत्र जिणदास युतेन स्वश्रेयसे श्री श्रेयांसजिन बिंब का०प्र० श्रीककसूरि पट्टे श्रीसावदेवसूरिभिः ॥
प्रा० ले० सं० भाग पहिला लेखांक ३७१ ३०-संवत् १५२३ वैशाख शु० ५ बुधे श्रीकोरंटगच्छे श्रीनन्नाचार्य संताने श्री उ० ज्ञा० मंकूश्राणागोत्रे श्रे० गोसल भा० चांपू पुत्र श्रे० चांपा भा० मदी (ही) पुत्राभ्यां नाथा कर्मा सीहाभ्यां श्रेयसे श्रीश्रेयांसजिनबिंब कारितं प्रतिष्टि (ष्ठि) तं श्रीकक्कसूरि पट्टे पूज्य श्रीपा (भा) वदेवसूरि (भिः) श्रीः ।। (सावदेव सूरिः)
प्रा० ले० सं० भाग पहिला लेखांक ३७३ ३१-संवत् १५३४ माघ सुदि १३ शुक्रे भीउपकेशज्ञातीय वृद्ध-शाखीय साह जिणद भार्या हांसी पुत्र (०) साह पासा भार्या रामति पुत्र साह भिखाकेन श्रीसंभवनाथ बिंबं का० श्रीकोरंटगच्छे श्रीसावदेवसूरिभिः प्रतिष्ठितं
प्रा० ले० सं० भाग पहिला लेखांक ४५६ ३२-संवत् १२७४ वर्षे फाल्गुण सुदि ५ गुरौ श्रीकोरंटकीयगच्छे श्री ककसूरिशिष्य सर्वदेवसूरीणां मूर्तिः श्रोसपुत्र रा० आंबड संघपतिना कारिता श्रीकक्कसूरिभिः प्रतिष्ठिता मंगलं भवतु संघस्य ।
प्राचीन जैन लेख संग्रह भाग दूसरा लेखांक ५५२ ३३-संवत् १४०८ वर्षे वैसाख मासे शुक्ल पक्षे ५ पंचम्यां तिथौ गुरुदिने श्रीकोरंटगच्छे श्रीनन्नाचार्य संताने महं० कउरा भार्या महं० नाकउ सुत महं० पेथड महं० मदन महं० पूर्णसिंह भार्या महं पूर्णसिरि महं० Jain Edu१५४०mational
For Private & उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा