________________
जैन मूर्तियों पर के शिलालेख ]
[ भगवान् पार्श्वनाथ की परम्परा का इतिहास
१६१ - सं० १५५८ वर्षे शु० ११ गुरौ उपकेश ज्ञातौ श्री रांका गौत्र साह पातघ सुत साब्बू हडेन महामहिय''''''''''युतेन आत्म श्रेयसे श्री मुनिसुव्रत स्वामि बिंबं कारितं प्रतिष्ठितं श्रीमदुपकेशगच्छे ककुदाचार्य सन्ताने श्रीककसूरि पट्टे श्रीदेव गुप्तसूरिभिः । बाबू लेखांक ६६७ १९२ - संवत् १५५८ वर्षे वैशाख सुदि ११ गुरौ श्री उसवाल ज्ञातौ कठउतिया गोत्रे । सं० पदमसी भार्या पदमलदे पुत्र पासा भार्या मोहणदे | पुत्र पाल्हा श्रीवंत तत्र साह पाल्हाकेन स्व भार्या इंद्रादे पुण्यार्थं श्री श्रेयांस बिंबं का० । प्र० । ककुदाचार्य सन्ताने उपकेशगच्छे भट्टारक श्री देवगुप्तसूरिभिः ।
बाबू लेखांक १६३४ १६३ - संवत् १५५६ वर्षे आसाढ़ सुदि २ उसवाल ज्ञाती कनोज गोत्रे साह खेड़ा पुत्र सहसमल भार्या सुहिला पुत्र ठाकुरसि ठकुर युतेन आत्म श्रेयसे माल्हण पितृ पुण्यार्थं शीतलनाथ बिबं का० । प्र० श्री देवगुप्तसूरिभिः । बाबू लेखांक ११०१
१६४ ॥ ॐ ॥ संवत् १५५६ वर्षे श्रसाद सुदि १० बुधे ओसवाल ज्ञातौ तातहड़ गोत्रे साह आड़ भार्या गोपाही पुत्र सुललित । भार्या सांगरदे स्वकुटुम्ब युतेन श्री कुन्थुनाथ बिंबं कारितं प्रतिष्ठितं श्री ककुदाचार्य संताने उपगच्छे भ० श्री देवगुप्तसूरिभिः । बाबू लेखांक ११८६
१६५ - संवत् १५५६ वर्षे आषाढ़ सुदि १० आईचणाग गोत्रे तेजाणी शाखायां साह सुरजन भार्या सूरवदे पुत्र सहसमल्लेन भार्या शीतादि पुत्र पाड़ा ठाकुर भार्या द्रोपदी पौत्र कसा पीघा श्रीवंत युतेनात्म पुण्यार्थं श्री सुमतिनाथ बिकारितं प्र० श्री उपकेशगच्छे भ० देवगुप्तसूरिभिः ॥ श्रीः ॥ बाबू लेखांक ५६६
१६६ - संवत् १५५६ वर्षे वैशाख वदि ११ शुक्रे उपकेश ज्ञातौ पीहरेचा गोत्रे साह गोवल पुत्र सा''''''''' भार्या धारू पुत्र साह नर्वदेन भार्या सोभादे पुत्र जावड़ । भार्या चड ...पितुः श्रे० श्रीमुनिसुव्रत बिंब का० प्र० श्री उपकेश श्री कक्कसूरिभिः । श्रीककुदाचार्य संताने । बाबू-लेखांक ६७२
१६७ - संवत् १५५ वर्षे पौष वदि ५ गुरुवासरे उपकेश ज्ञातौ डिंडिभ गोत्रे साह मोकल भार्या हांसू पुत्र ३ सिंघा सादा सिवा सिंघा भार्या रोहिणी पुत्र देवाकेन भार्या देवलदे सहितेन नाड़ा मेघा सहितेन च पूर्वज निमित्तं श्री अरनाथ बिंबं का० प्र० श्री उपकेशगच्छे ककुदाचार्य सन्ताने श्रीकक्कसूरि पट्टे श्री देवगुरुसूरिभिः । जेसलमेर बाबू लेखांक २२०४
१६८ - संवत् १५६२ वर्षे वैशाख सुदि १० रवौ श्री तातड़ गोत्रे स० जेठू भार्या भिवूही पुत्र ३ साह आदू साह छुडू साह छाहड़ तन्मध्यात् साह छाहड़ भार्या मेयाही नाम्न्या स्वश्रेयसे स्वपुण्यार्थं च श्रीसुमतिनाथ बिंबं का० प्र० श्री उपकेशगच्छे ककुदाचार्य संताने श्री देवगुप्तसूरिभिः । बाबू लेखांक १२८
१६६ - संवत् १५६२ वर्षे वैशाख शुक्ला १० रवौ श्रीउपकेश ज्ञातौ श्री आदित्यनाग गौत्रे चोरखेडिया शाखायां व डालरण पुत्र रतनपालेने स० श्रीवंत व० घुघुमल युक्तेन मातृ पितृ श्रे० श्री संभवनाथ बिंबं का० प्र० श्री उपकेशगच्छे कुकुंदाचार्य संताने श्री देवगुप्तसूरिभिः बाबू लेखक ४६७
२००-संवत् १५६२ वर्षे वैशाख सुदि ६ शनौ श्री कुकुट गोत्रे ऊकेश ज्ञातौ साह गुणिय भार्या मा काई सुतसाइ समरसिंहेन भार्या रूपाई धारू प्रमुख कुटुम्ब युतेन श्री सुविधिनाथ बिंबं कारितं प्रतिष्ठितं श्री श्रोसवालगच्छे श्री सूरिभिः ।
२०१–संवत् १५६३ वर्षे माह सुदि ५ गुरौ श्रेष्ठि गोत्रे साह बढा भार्या वालहदे सु० शदा भार्या पल्द सु० छिरा गिरा वा सहलखा युतेन श्री पद्मप्रभु बिम्बं कारितं उपकेशगच्छे ककुदाचार्य संताने भ० श्री देवगुप्तसूरिभिः प्रतिष्ठितं ।
बाबू लेखक २० उपच्छाय द्वारा मन्दिर मूर्तियों की प्रतिष्ठा
by.org
१५३०
Jain Education International
For Private & Pe