________________
जैन मूर्तियों पर के शिलालेख
मोसवाल सं० १५२८-१५७४
१०५-संवत् १५०६ वर्षे चैत्र गुरु उ०ल. श्रेगोना भार्या चमकू पुत्र हेमा पौमा भार्या देमति नामनी स्वभ्रातृ श्रेयोऽथ भी विमलनाथ बिंबं का० प्र० उपकेशगच्छ सि० भ० ककसूरिभिः। धातु लेखांक १३०५
१०६-संवत् १५०७ वर्षे ज्येष्ठ सुदि १० उप० चिपड़ गोत्रे साह रावा मार्या जेठी पुत्र देड़ाकेन मातृ पितृ पुण्या० आत्म श्रे० श्री शान्तिनाथ बिंब का० उपकेशगच्छे प्रति० श्रीकक्कसूरिभिः। बाबू लेखांक १०८३
१०७ -संवत् १५०७ वर्षे कार्तिक सुदि ११ शुक्रे प्राग्वाट कोठारी लाखा भार्या लाखणदे पुत्र को० परवत......... भोला डाहा नाना डुंगर युतेन श्रीसंभवनाथ बिंबं कारितं उएसगच्छे श्री सिद्धाचार्य संताने प्रति श्री ककसूरिभिः ।
बाबू लेखाँक १२५० १०८-सं० १५०७ वर्षे (जेष्ठ) शुक्ला १. उप० चिपड़ गोत्रे सा० रावा भार्या जेठी सु० रडाकेन मातृ पितृ पुण्या० आत्म श्रे० श्रीशान्तिनाथ बिंबं का० उपकेश कु० प्रति० श्रीककासूरिभिः।
वि० लेखांक नं० २३३ १०६--संवत् १५०७ वर्षे चैत्र बदि ५ शनौ उपकेश ज्ञातौ कोरंटा गोत्रे साह वीसल भार्या नीतृ पुत्र सालिग सवसलजेसा भार्या सहितेन आत्मश्रेयसे श्रीसुमतिनाथ बिंबं का० उएसगच्छे प्रतिष्ठितं श्रीकक सूरिभिः।
बाबू लेखांक २३२५ ११०-संवत १५०७ वर्षे जेठ वदि ४ बुधे दा० सा. भृ० अभिनन्दन बिंब काउ० सिद्धाचार्य संताने प्रति० श्रीककसूरिभिः।
धातु लेखाँक ७०० १११-संवत् १५.८ वर्षे माह सुदि ५ गुरौ उप० जातीय........"करणाभ्यां श्रेयसे श्री उपकेशगच्छे ककुदाचार्य संताने श्री संभवनाथ बिम्ब कारितं प्रतिष्ठितं.........."सूरिभिः। बाबू लेखांक २३२७ ।।
११२-संवत् १५०८ वैशाख शुक्ला ५ श्रीउपकेशशातीय मूरुभा गोत्रे साह कउरसिंह पुत्र संताने रउला भार्या महणश्री पुत्र संताने भीमा मार्या भीमभी पुत्र हांसा कान्हा वरदेव सहितैः श्री पार्श्वनाथ बिंब का० श्री उपकेशगच्छे कक ककसूरिरिभिः ।
धातु लेखांक १३३२ ११३-संवत् १५०८ वर्षे वैशाख वदि । शनौ प्रा० सं० धना भार्या ललितादे सु० बडूबा ठाकूर सीवा प्र० भार्या कर्माइ द्रि० शाणी सुत काज जिणा भार्या पनी युतेन मातृ पितृ धात्रादि श्रेयोऽर्थ श्री सुमतिनाथ बिंब का० उकेशगच्छे सिद्धाचार्य सन्ताने प्रति० श्री ककसूरिभिः ।
धातु लेखॉक ६६ ११४-संवत् १५०८ वर्षे वैशाख सुदि ५ दिने सोमे श्रोसवाल ज्ञातीय सुचिंती गोत्रे साह धन्ना भार्या अमरी पुत्र तोलूकेन स्वपूर्वज रीजा पुण्यार्थ श्रीवासुपूज्य बिंबं का० प्र० श्रीककसूरिभिः ।
___ बाबू-लेखांक १३३२ ११५-संवत् १५०० वर्षे माह सुदि ५ सोमे उपकेश ज्ञाती श्रेष्टिगोत्रे साह कूरसी पुत्र पासड़ मार्या जइनलदे पुत्र पारस भार्या पाल्हणदे पुत्र पदा परवत युतेन पितृ श्रेयसे श्रीसंभवनाथ बिंबं कारितं उ० श्री ककुदाचार्य संताने प्रतिष्ठितं श्रीककसूरिभिः।
बाबू-लेखांक १२५६ ११६-संवत १५०६ वैशाख वदि ११ शुक्रे श्रीउपकेशवंशे चीचट गोत्रे देसलहर कुले साह सोला पुत्र साह श्रीसिंघदत्त नाम्ना श्रेयोऽर्थ श्रीकुंथुनाथ मुख्य देवयुतः चतुर्विशति जिन पट्टः कारितः प्र० श्रीऊकेशगच्छे श्रीककसूरिभिः।
धातु लेखोंक १७१ ११७-संवत् १५०६ वर्षे चैत्र वदि ११ शुक्रे उपकेश झातीय पीहरेचा गोत्रे साह गोवल पुत्र पदमा भार्या पमलदे तया श्रीमुनिसुव्रत बिंबं का० प्र० श्रीउपकेशगच्छे श्रीककसूरिभिः। वि० ध० नम्बर २५१ उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org