________________
जैन मूर्तियों पर के शिलालेख]
[ भगवान् पार्श्वनाथ की परम्परा का इतिहास
. ६८-सं० १४७१ वर्षे माघ शुदि १३ बुध दिने ऊकेश वंशे बापण गोत्रे सा० सोहड़ सु० दाद भा०... ण पितृ""निमित्तं श्रीशान्तिनाथ विंबं का० प्र० उएसगच्छे श्रीदेवगुप्तसूरिभिः बा० पू० ले. ७७४
६६-सं० १४८० वर्षे ज्येष्ठ वरि५ उपकेश ज्ञातीय आयचणाग गोत्रे सा० आसा भा० वाष्ठि पु० माजू नाहू भा० रूपी पु० खेमा ताल्हा सांवड़ श्रीनेमिनाथ विंबं का० पूर्वत लि० पु. आत्म श्रे० उपकेश कुक० प्र० श्रीद्धिसूगिमिः
बाबू खंड पहला लेखांक ७७ ७-सं० १४८१ वर्षे वैशाख वदि १२ रवौ उपकेश ज्ञाती० सा० कुंत भा० कुँवरदे पुत्र भड़ा भा० भावलदे पु० सायर सहितेन श्रीवासुपूज्य बिंबं का० प्र. उपकेशगच्छे सिद्धाचार्य संताने मेदुरीय श्रीदेवगुप्तसूरिभिः
धर्म ले० १२८ उदयपुर शीनलनाथ ७१-सं० १४८२ वर्षे वैशाख वदि ५ उपकेश ज्ञा० रांकागोत्रे सा० भूणा भा० तेजलदे पु० कानू रूल्हा भा० पयणीदे पु० केल्हा हाया शाल्हा तेजा सोभीकेन कारापितं नि० पुण्यार्थ आत्म श्रे० उपकेशगच्छे ककुदावार्य सं० प्र० श्रीसिद्धसूरिभिः
लेखांक १०७० ७२.-सं० १४८४ वर्षे वैशाख वदि १२ रवौ उपकेश ज्ञातीय सा० कूता भा० कुंवरदे पुत्र भड़ा भा० भावलदे पु० सायर सहितैः श्रीवासुपूज्य विंबं क० प्र० उपकेशगच्छ सिद्धाचार्य संताने मेदुरया श्रीदेवगुप्तसूरिभिः
बाबू लेखाँक १०७२ ७३-संवत् १४८५ वर्षे जेठ सुदि १३ चंद्रवारे उपकेशगच्छ कक्क. उपकेश ज्ञातीय बापणा सा. छाह उत्रजीदा (१) भा० जईतलरे पु० साचा माय शिवराजकेन मातृ पितृ श्रेय से श्री शान्तिनाथ बिंब कारा० प्रतिष्ठितं श्री सिद्धसूरिभिः
बाबू लेखांक ३८६ ७४-सं० १४८५ वर्षे वैशाख सुदि ५ उपकेश ज्ञा० बप्पणा गोत्रे सा० देल्हा भा० देल्हणदे पु० नाथू पूना सोढा नाथू भा० साल्ही पु० मेल्हाकेन सीहा पूर्वज नि० श्रीवास पूज्य बिंबं आत्म श्रेयो० श्री उपके० कक सू० प्र० श्री सिद्धसूरिभिः
बाबू लेखौंक २१७६ ___७५-सं० १४८५ वर्षे वैशाख सुदि ३ बुधे उपकेश ज्ञातौ बप्पनाग गोत्रे सा० कुड़ा पुत्र सा साजणेन पित्रोः श्रेय से श्री चन्द्रप्रभ बिम्ब का० प्र० श्री उपकेशगच्छे ककुदाचार्य संताने श्री सूरिभिः ।
बाबू पूर्णचन्द्र लेखांक २३६१ ७६-संवत १४८६ वर्षे कार्तिक सुदि ११ सोमे उपकेश ज्ञातीय सा० छाहड़ भार्या सुषुववे पु० राना साना सलषा (के) न निज मातृ पितृ श्रेयंसे श्रीआदिनाथ प्रासादे श्रीसुमतिनाथ देवप्रतिमा। कारिता उपकेश गच्छे श्रीसिद्धाचार्य सन्ताने प्रतिष्ठितं, श्रीदेवगुप्त सूरिभिः ॥ छ । श्री ।। महनधारीयकैः ।।
बाबू लेखांक १९९२ ७७--सं० १४८८ वैशाख सुदि ६..........."सन्ताने श्री.........."भार्या रतन श्री..........."सहज. सहितेन मातृ पितृ श्रेय से श्री पार्श्वबिंब का०प्र० श्री ककसूरिभिः ।
धातु लेखांक ०. .७८-सं० १४८८ वर्षे पोष सुदि ३ शनी उकेश ज्ञातौ तीवट गोत्रे वेसटाऽन्वये सा० दादू भा० अणुपदे पु० सचवीर० भा० सेत्त पु० देवा श्री वताभ्यां पित्रोः श्रेयसे श्री विमलनाथ बिंबं का०प्र० श्री उकेशगच्छे ककुदाचार्य सन्ताने श्री सिद्धसूरिभिः
बाबू लेखांक ५५० ७६-० १४८६ वर्षे वैशाख यदि १० दिने गुरुवासरे भी शांतिनाथ बिंबं का० प्र० श्री उपकेशगच्छे ककुदाचार्य सन्ताने श्री श्रीसिद्धसूरिभिः।। १५२०
. उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा org
Jain Education International