________________
जैन मूर्तियों पर के शिलालेख]
[ ओसवाल सं० १५२८-१५७४
२६-सं० १३१५ ( 1 ) वर्ष वैशाख वदि ७ गुरौ (1) श्रीमदुपकेशगच्छे श्रीसिद्धाचार्य संताने श्रीवरदेवसुत शुभचन्देण श्रीसिद्ध सूरीणां मूर्तिः कारिता श्रीकक्कसूरि (मिः ) प्रतिष्ठिता। पालनपुर २७-सं० १३२३ माघशुदि ६..........""श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठिातं श्रीदेवगुप्त सूरिमिः ।।
शत्रुञ्जय२८-(१) सं० १३३७ फा०२ श्री मामा मणोरथ मंदिर योगे श्रीदेव (२) गुप्ताचार्य शिष्येण समस्त गोष्ठिवचनेन पं० पद्मचंदेण (३) अजमेरु दुर्गे गत्वा द्विपंचासत जिन बिंबानि सच्चिकादेविग (४) (ण) पति सहितानिकारितानि प्रतिष्ठतानि.."सूरिणा॥
लोद्रवा लेखाँक २५६५ २६-सं० १३३७ कार्तिक सुदि २ श्री मामा मणोरथ मन्दिर योगे श्री देवगुप्ताचार्य शिष्येण समस्त गोष्टि वचनेन पं० पद्मचन्द्रेण अजमेरु दुर्गे गत्व द्विपंचाशत जिन बिंबानि सञ्चिकादेविगणपति सहितानि कारितानि प्रतिष्टितानि सूरिणा ( क्या यह लेख दुबारा लि०)
३०-सं० १३४५ श्री उपकेच्छे श्री ककुन्दाचार्य संताने नाहड़ सु० अरसिंह श्रेयशे पुत्रः । उपाराय (?) पंचभिः श्रीशान्तिनाथ का० प्र० श्रीसिद्धसूरिभिः
(जैसलमेरनी ) २० २२२६ ३१-सं० १३४६ वर्षे पोरवाड़ पहुदेव भार्य देवसिरि श्रेयसोर्य पुरै वुल्हर झाझण कागड़ादिभिः । श्री आदिनाथ बिंबं कारितं प्रतिष्ठितं श्री उव० श्रीसिद्धसूरिभिः
___जैसलमेर न० २२३८ ३२-सं० १३४७ वर्षे वैशाख सुदि १५ रवी श्रीउपकेशगौत्रे भीसिद्धाचार्य संताने श्रे० बेल्हू भा० देसला तत्पुत्र श्रे जनसोहेन सकुटम्बेन आत्मश्रेयंसे पार्श्वनाथ बिंब कारितं प्र० श्रीदेवगुप्तसूरिभिः नाणबेडा
(मारवाड़) नं० लेखॉक ६२१ ३३-सं० १३४६ वर्षे माघ शुक्ला ५ उकेशज्ञातौ पापनागगौत्रे स. खेमा मह० पुली पु० चहाड भ० चीणी तत्पुत्र सल्हाकेन श्रीमहावीर बिंबं कारिता ककसूरि पट्टे देवगुप्तसूरि प्रतिष्टितं । नं०
३४-सं० १३५६ ज्येष्ट बद ८ श्रीउपकेशगच्छ श्रीकक्कसूरि संताने सा० सालण भा० सुहवदेवी पुत्र काल्हणेन श्रीशान्तिनाथ बिंब कारितं पित्रो श्रे० प्रति० श्रीसिद्धसूरि “खारवाड़ पार्श्व जिनालय नं० १०४४
३५-सं० १३५६ श्रोशान्तिनाथ बिंब करितं श्रीकक्कसूरि प्रतिष्ठितं "करेडा पार्श्वनाथ नं०
३६-सं० १३६२ वर्षे वैशाखमासे शुक्लपक्षे ५ पंचम्यां तिथो गुरुदिने उपकेशवंशे मा० सांरग भार्य सुहगदव्या पु. तोलकेन श्री पाश्वनाथ प्रतिमा करिताः प्र० श्रीउपकेशगच्छे सिद्धसूरिभिः ।
३७---सं० १३६८ वर्षे ज्येष्टांवदि १३ शनौ श्री श्रीमाल ज्ञा० सौवीर संताने महं-साहण पुत्र श्रादा अंबड़ आर्य पेमल श्रेयं से श्रीआदिनाथ बिंव पु० देवलेन का० प्र० पिप्पलाचार्य श्रीककसूरि
'अहमदाबाद शान्ति जिन. ३८-सं० १३७३ वर्षे श्रीउपकेशगच्छ श्रीककुन्दाचार्य संताने वैद्यशाखायां सा० हसल अमरसिंह श्रेयंसे हसल पुत्र जवात भा० वामादेवाम्पां श्रीशान्तिनाथ बिंबं कारितं प्रतिष्टितं श्री सिद्धसूरिभिः ।
धातु० नं. १६६ बगेदा-चिंतामणो पाव देहरे ३६-सं० १३७३ हरपाल गगपाल पूतानिमित्तं सिंहांकित ( महावीर) बिंबं का० प्र०.....'गच्छी (उपकेशगच्छीय ) देवेन्द्रसूरिभिः॥
श्री जिन-भाग दूसरा डभोई श्रीशामलापार्श्व जिना. ४० सं० १३७८ वर्षे ज्येष्ठ बदि : सोमे श्री उपकेशिगच्छे श्री ककुदाचार्य सन्ताने मेहड़ा ज्ञाति ( य ) सा० लाहडान्वये धाँधल पुत्र सा० छाजुभोपति भोजा भरह प्रभृति श्रीआदिनाथ कारितः प्रतिष्ठाः श्री भिः ।
जि० नं० २०६ शत्रुञ्जय उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तिया की प्रतिष्ठां ersonal use Only
४१५१७y.org