________________
जैन मूर्तियों पर के शिलालेख]
[ोसवाल सं० १५२८-१५७४
wwwwwwwww
भवत्सोम्यो वणिजिन्दक संज्ञितः । इन्दुवत्कान्ति........'लयः ॥ १६ ॥ चदुहरा....." हयाप्रसाद युक्ता स्वयशोभिरामा । सदानुसी स्वपतिनदीनं मार्गणावात........"तरगा ॥ १७ ॥ तस्मात्तस्यामभूद्धमी त्रिवर्ग .......॥ १८ ॥ यन्नाकारि सितेतरच्छवि ....."नत्वा दिनं याचितै ध्यर्थेनात्थिं जनरपि प्रतिगतं यद्गेहमभ्ययितं । किं चान्यद्भुवने दरोरु सरसि व्याप....."नीर नीर दसित......॥ १६ ॥ लिनेन्द्र धर्म प्रति युक्त पोनयो........"ताये........"कुमतेर्मनागपि । मि......"वंसतोपिहि मण्डलेथवान सन्मणीनां भवतीहकापता........॥ २० ॥ यदि वादि..........."संज्ञिता..........."जाकलावपि ॥ २१ ॥ तत्र ब्रह्म वौ स्वर्गा सम्प्राप्ते तन्महिलया । दुर्गया प्रतिमा कारि स........"प्रधामनि ।। २२ ।। अाम्रकात्सर्वदेव्यातु............. यत......"देवदत्त........ मिवागमे ॥.... प्रतिदिन मिति..........."या कार्य प्रति विदधते यद्वदधिकं ॥ ध्यैर्यवन्तो पिये त्यन्तं भीरबः परलोकतः । भोगि............हिको ........."ञ्च दूरगाः ॥.....ति...."बला षतत्स........."भिः पुत्रयं भूमण्डनो मण्डपः। पूर्वस्या ककुभि त्रिभारा विकलः सन्गोष्ठिकानु........ जिन्दक........"मतदु..... व्य........ कृतयो....नेन:जिनदेव धाम तत्कारितं पुनरमुष्य भूषणं। मत्स दृग्दृश्यते...." द्वेजयत्री भूजयन्त........संवत्सर दशशत्यामधिकायां पत्तरै यो दशभिः फाल्गुन शुक्ल तृतीया भाद्र पदाजा.........सं०१०१३.................
या॑म ॥ प्राजापत्यं दधदपि मना गक्षमालोपयोयी शंखं चक्रं स्फुटमपिव........'करोवः पाया......"भुवन गुरुन्नति.................... ॥ भावद्गौYढ़ वह्निर्गुरु भर विन मनमूर्धाभिर्द्धार्यते घोयावन्मेरुर्मरुभिर्नि तियु ते....."। वशिखमुखच्छेद...." श्रीमद्व ....... दशा प्रच.........नित्यमस्तु ।। जयतु भगवांसताव..........."कीर्तिनि रीति वपुः सदा ॥ यस्मादस्मिन्निजम्मन्यवरि पति पति श्री.........."समा...."प्रकट मुतारनो....."सूत्रधारत्व....."व्विति... .....दित मिदं ।
__"श्रीमान् बाबू पूर्णचन्दजी नाहर के जैनलेख संग्रह प्रथम खण्ड लेखाँक ८०६” ५-सं० १०३५ श्रासाद सुद १० आदित्यवारे स्वाति नक्षत्रे श्री तोरण प्रतिष्ठापि मिति
थम खंड लेखांक ७८९ ६-सं० १०७८ फाल्गुन पदि ४ श्रीपार्श्वनाथ:बिंब का०प्र० श्रीककसूरिभिः
७६२ ७-ॐ सं० ११०० मार्गशिर सुदि ६... "शालिभद्र...."देवकर्म श्रेयोर्थ कारित जिनत्रिकम्
बाबू पूर्ण० सं० प्रथम खण्ड लेखांक ८०३ । ८-सं० ११२५ वर्षे वैशाख सुद १० श्रीमाली माल्हण भा० न्हाणी निमितं पंचायतीर्थीविष प्र० उ०
धातु लेखांक ५३४ मातरसुमति देहरे१-सं० ११७२ फाल्गुन सुदि ७ सोमें श्रीऊकेशीय सावदेव पल्या आम्रदेव्या कारितं कुकुन्दाचार्यः प्रतिष्ठा
धातु. लेखांक ११७ १०-सं० १२०२ प्रासाद सुद६ सोमें श्रीप्राग्वटवंशे भासदेव देवकी सुतः । महं बहुदेव धनदेव सूर्यदेव जसायु रमणाख्या बन्धव महं धनदेव श्रेयोऽर्थे तत्सुत बालण धवलाभ्यां धर्मनाथ प्रतिमा कारितं श्रीकुकुदाचार्यैः प्रतिष्ठिताः
लेखांक १३५ शत्रुञ्जयतीर्थ पर। उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा
१५१५
Jain Education internation
www.jainelibrary.org