SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ५८९ त्रयस्त्रिंशःस्तम्भः। तथा आराधना कथाकोषमें ऐसें लिखा है.॥ अहिछत्रपुरे राजा बसुपालो विचक्षणः ॥ श्रीमज्जैनमते भक्तो वसुमत्यभिधा प्रिया ॥ १॥ तेन श्रीवसुपालेन कारित भुवनोत्तमम् ॥ लसत्सहस्रकूटे श्रीजिनेंद्रभवने शुभे ॥२॥ श्रीमत्पार्श्वजिनेंद्रस्या प्रतिमापापनाशिनी ॥ तत्रास्ति चैकदा तस्या भूपतेर्वचनेन च ॥३॥ दिने लेपं दधत्युबैलेपकारः कलान्विताः । मांसादिसेवकारते तु ततो रात्रौ मलेपकः ॥ ४॥ पतत्येव क्षितौ शीघ्रं कथ्यते खिला भृशम् ॥ एवं च कतिचिद्वारैः लेखाविले पादिके ॥५॥ तदैकेन परिज्ञात्वा लेषकारेण धीमता ॥ देवताधिष्ठितां दिव्यां जिनेंद्रप्रतिमां हि ताम् ॥६॥ कार्यसिद्धिर्भवेद्यावत्तावत्कालं मुनिश्चलम् ॥ अवग्रहं समादाय मांसादेर्मनिपार्वतः ॥ ७॥ तस्यां लेपः कृतस्तेन सलेषः संस्थितस्तदा ॥ कार्यसिद्धिर्भवत्येवं प्राणिनां व्रतशालिनाम् ॥ ८॥ तदासौ वसुपालेन भूभुजा परया मुदा ॥ नानावस्त्रसुवर्णाद्यैः पूजितो लेपकारकः ॥ ८॥ भावार्थ:-अहिछत्रपुरनामा नगरका राजा वसुपालनामा हुआ. जो विचक्षण और श्रीजैनधर्मका भक्त था, तिसकी राणीका नाम वसुमती था, तिस वमुपाल राजाने अपने बनवाये सहस्रकूट नामा श्रीपार्श्वनाथके मंदिरमें पापोंके नाश करनेवाली श्रीपार्श्वनाथकी प्रतिमा स्थापन करी; एकदा प्रस्तावे तिस राजाने लेपकारोंको श्रीपार्श्वनाथजीकी प्रतिमाके ऊपर लेप करनेकी आज्ञा करी. तब कलावान लेपकार, दिनमें अतिशय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy