SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ १८३ कलिंग का शिलालेख (पंत्ति ३ री)-कलिंगराजवंस-पुरिसयुगे महाराजा भिसेचनं पापुनाति [D] अभिसितमतो च पधमे वसे वातविहत-गोपुर-पाकार-निवेसनं पटिसंखारयति [1] कलिंगनगरि [f] खबीर-इसि-ताल-तडाग-पाडि यो च बंधापयति [0] सवुयानपटिसंठपनं च ३. . (पंक्ति ४ थी)-कारयति [॥] पनतीसाहि सतसहसेहि पकतियो च रंजयति ॥ दुतिये च बसे अचितयिता सातकणि पछिमदिसं हय-गज-नर-रध बहुलं दंडं पठापयति [] कहनां गताय च सेनाय वितासितं मुसिकनगरं [0] ततिये पुन वसे ४. (पंक्ति ५ वी)-गंधव-वेदबुधो दंप-नत-गीतावादित संदसनाहि उसव-समाज कारापनाहि च कीडापयति नगरिं [0] तथा चवुथे वसे विजाधराधिवासं अहत-पुवं कालिंग पुवराज-निवेसितं...."वितध-मकुसपिलमढिते च निखित-छत-५. (पंक्ति ६ ठी)-भिंगारे हित-रतन-सापतये सवरठिक भोजके पादे वंदापयति []] पंचमे च दानी वसे नन्दराज-ति-बस-सत-अोघाटितं तनसुलिय-वाटा पनाडि नगरं पवेस [य] ति []सो' "भिसितो च राजसूय [-] संदस-यंतो सव-कर-वणं ६. Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003204
Book TitleMurtipooja ka Prachin Itihas
Original Sutra AuthorN/A
AuthorGyansundarvijay
PublisherRatna Prabhakar Gyan Pushpmala
Publication Year1936
Total Pages576
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy