SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ (178 ) 18) (19) (20) 21). यदुपदेशवरान मुव धन् ... निखिलमण्डवासिजने निजे। मृतधनं च कर च सुजोजिमा भिधमकम्बरभूपतिरत्यजत् यद्धाचा कतकामया विलितस्योतांबुपूर: कुपा--- पूर्णः शाहिरन्व्यिनीतिवनिताको (डिकृतात्मा) त्यसर शुल्कं त्य (कम) शक्यमन्यधरणीराजा जमप्रीतये । तहानीडजपुजपूरुषपशूधाममुद्ररिशः यद्धांचा निचर्यमुधाकृतसुधास्तवा (वर) मंदैःकृता । ल्हादः श्रीमदाब्बर नितिपति संतुष्टिपुष्टाशयः । स्यकत्वा तत्करमर्थसार्थमसुलं येषां मनःप्रीतये जनेभ्यःप्रवदो च तीर्थ तिलकं शजयोधरम यदाग्निभमुदतश्रकार करूणास्फूजन्मना: पोस्तकं भाण्डागारमपारवाडग्जयमं वैश्मेव बाग्दैवतम् । यतसंवेगभरेण भावितमतिः शाहिः धुनःप्रत्यह पूतात्मा बहु मन्यते भगवता सदर्शनो वर्शनम् यद्धाचा तरणित्विषेव मलितोल्लसं मनःपंकज ____ विभ्रच्छाहिअक्बरी व्यसनधोपोजिनी चन्द्रमाः । जो थारजनोचितच सुकृतः सर्वेषु देशेष्वपि विख्याताडडहतभक्तिभातिमतिः श्रीणिकक्षमापवर लुपाकानिपमेघजीश्रषिमुखा हित्वा मुमत्याग्रह भेजुर्यच्चरणद्वयीमनुदिनं भृगा इवांभोजिनीम् । उल्लास गर्मिता यदीयवचनैराग्यरंगोन्मुखे उजीताः स्वस्वमतं विहाय बहवो कोकास्तपासका आसीत्यविधापनादिसुकृतक्षेत्रेषु विसध्ययो । भूयान यद्धचनेन गुज्जरधरामुख्येषु वैशेऽवलम् । यात्रां गुज्जरमालवा दिकमहादेशोंद्रवभूरिभिः। संकः साई मृषीश्वरा विदधिरे शत्रुजये ये गिरी तस्पट्टमब्धिमिव रभ्यतमं सृजन्तः स्तोमगंवां सकलसंतमसं हस्तः । कामोल्लसत्कुवलयप्रणया ययति । स्फूर्जकला बिजयसेनमुनींद्रचन्दा (22) (23) (24) (23) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003201
Book TitleMugal Samrato ki Dharmik Niti
Original Sutra AuthorN/A
AuthorNina Jain
PublisherKashiram Saraf Shivpuri
Publication Year1991
Total Pages254
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy