________________
१६१.
१६२.
१६८.
१६९.
भगवती सूत्र : एक परिशीलन १४५ १५६. शुभैकप्रत्ययो ध्यानम् ।
-द्वात्रिंशद् द्वात्रिंशिका १८११ १५७. एगपोग्गलनिविट्ठदिहिए।
-भगवतीसूत्र ३/२ १५८. निरंजनस्य सिद्धस्य ध्यानं स्याद् रूपवर्जितम्। -योगशास्त्र १०/१ १५९. धर्ममप्रमत्तसंयतस्य-तत्त्वार्थसूत्र ९/३७-३८ १६०. तत्त्वार्थसूत्र ९/३९-४०
भगवती २५/७
स्थानांग ४/१० १६३. समवायांग ४ १६४. भगवती सूत्र २५/७ १६५. स्थानांगसूत्र ३/१ १६६. निःसंग-निर्भयत्व-जीविताशा-व्युदासाद्यर्थो व्युत्सर्गः।
-तत्त्वार्थराजवार्तिक ९/२६/१० १६७. आवश्यकनियुक्ति, १५५२
उत्तराध्ययन, ३०/३६
भगवतीसूत्र, २५/७ १७०.
मनुस्मृति ११, २४३ ऋग्वेद १०, १९०,१
मुण्डक १, १,८ १७३. ब्रह्मचर्येण तपसा देवा मृत्युमुपानत-वेद १७४. शतपथब्राह्मण ३, ४, ४, २७. १७५. यद् दुस्तरं यद् दुरापं दुर्ग यच्च दुष्करम् ।
सर्व तु तपसा साध्यं तपो हि दुरतिक्रमम् । मनुस्मृति ११, २३७ १७६. महामंगलसुत्त, सुत्तनिपात १६/१०
कासिभारद्वाजसुत्त, सुत्तनिपात ४/२
दिट्ठवज्जसुत्त-अंगुत्तरनिकाय १७९. भगवान् बुद्ध (धर्मानन्द कोसाम्बी) पृ. ६८-७0 १८०. मासे मासे तु जो बालो कुसग्गेणं तु भुंजए। न सो सुयक्खायधम्मस्स कलं अग्घइ सोलसिं ॥
-उत्तराध्ययन, ९/४४ तुलनेयमासे मासे कुसग्गेन बालो भुंजेय भोजनं । न सो संवतधम्मानं कलं अग्घति सोलसिं ॥ -धम्मपट. ७०
१७१.
१७२.
१७७. १७८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org