SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८८ ] चन्द्रप्रभं चन्द्र- मरीचि - गौरं श्री चन्दप्रभ जिन स्तुति वन्देऽभिवन्द्यं महतामृषीन्द्रं चन्द्रं द्वितीयं जगतीव कान्तम् । यस्याङ्ग- लक्ष्मी- परिवेश-भिन्नं जिनं जित-स्वान्त-कषाय-बन्धम् ॥३६ ॥ ननाश बाह्यं बहु मानसं च [ वृहद् आध्यात्मिक पाठ संग्रह - Jain Education International तमस्तमोरेरिव रश्मिभिन्नम् । ध्यान- प्रदीपाऽतिशयेन भिन्नम ॥३७॥ स्व-पक्ष-सौस्थित्य-मदाऽवलिप्ता वासिंह - नादैर्विमदा बभूवुः । प्रवादिनो यस्य मदार्द्रगण्डा यः सर्व- लोके परमेष्ठितायाः गजा यथा केसरिणो निनादैः ॥३८॥ अनन्त-धामाऽक्षर-विश्वचक्षुः पदं बभूवाऽद्भुत - कर्मतेजाः । समन्तदुःख-क्षय- शासनश्च ॥३९॥ स चन्द्रमा भव्य-कुमुद्वतीनां विपन्न-दोषाऽभ्र-कलङ्क-लेपः । व्याकोश - वाङ् - न्याय - मयूख-मालः पूयात्पवित्रो भगवान्मनो मे ॥४० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy