SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३० ] [वृहद् आध्यात्मिक पाठ संग्रह तत्याज शक्र: शकनाभिमानं नाहं त्यजामि स्तवनानुबन्धम्। स्वल्पेन बोधेन ततोऽधिकार्थ वातायनेनैव निरूपयामि ॥३॥ त्वं विश्वदृश्वा सकलैरदृश्यो विद्वानशेषं निखिलैरवेद्यः। वक्तुं कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु॥४॥ व्यापीडितं बालमिवात्म-दोषै __ रुल्लाघतां लोकमवापिपस्त्वम्। हिताहितान्वेषणमान्द्यभाजः सर्वस्य जन्तोरसि बाल-वैद्यः ।।५।। दाता न हर्ता दिवसं विवस्वा नद्यश्व इत्यच्युत दर्शिताशः । सव्याजमेवं गमयत्यशक्त: क्षणेन दत्सेऽभिमतं नताय॥६॥ उपैति भक्त्या सुमुखः सुखानि - त्वयि स्वभावाद्विमुखश्च दुःखम्। सदाऽवदात-द्युतिरेकरूप स्तयोस्त्वमादर्श इवावभासि ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy