SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २० ] [वृहद् आध्यात्मिक पाठ संग्रह तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ! तुभ्यं नमः क्षिति-तलामल-भूषणाय। तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥ को विस्मयोऽत्र यदि नाम गुणैरशेषै स्त्वं संश्रितो निरवकाशतया मुनीशः ! दोषैरुपात्तविविधाश्रय-जात-गर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ उच्चैरशोक-तरु-संश्रितमुन्मयूख माभाति रूपममलं भवतो नितान्तम्। स्पष्टोल्लसत्किरणमस्त-तमो-वितानं बिम्बं वेरिव पयोधर-पार्श्ववर्ति ॥२८ ॥ सिंहासने मणि-मयूख-शिखा-विचित्रे विभ्राजते तव वपुः कनकावदातम्। बिम्बं वियद्विलसदंशुलता-वितानं तुङ्गोदयाद्रिशिरसीव सहस्र-रश्मेः ।।२९ ।। कुन्दावदात-चल-चामर-चारु-शोभं विभ्राजते तव वपुः कलधौत-कान्तम्। उद्यच्छशाङ्क-शुचि-निर्झर-वारि-धार मुच्चस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy