SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १२ ] अल्पश्रुतं श्रुतवतां परिहासधाम [ वृहद् आध्यात्मिक पाठ संग्रह त्वद्भक्तिरेव मुखरीकुरुते बलान्माम्। यत्कोकिलः किल मधौ मधुरं विरौति तच्चाम्र- चारु- कलिका-निकरैकहेतु ॥६॥ त्वत्संस्तवेन भव-सन्तति- सन्निबद्धं पापं क्षणात्क्षयमुपैति शरीरभाजाम् । आक्रान्त - लोकमलि-नीलमशेषमाशु सूर्यांशु-भिन्नमिव शार्वरमन्धकारम् ॥७॥ मत्त्वेति नाथ तव संस्तवनं मयेद मारभ्यते तनु-धियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी- दलेषु मुक्ता-फलद्युतिमुपैति ननूद-बिन्दुः ॥८ ॥ आस्तां तव स्तवनमस्त- समस्त-दोषं त्वत्संकथाsपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरण: कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ॥९ ॥ नात्यद्भुतं भुवनभूषण भूतनाथ Jain Education International भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy