SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ९२ ] [ वृहद् आध्यात्मिक पाठ संग्रह श्री शीतलनाथ जिन-स्तुति न शीतलाश्चन्दनचन्द्ररश्मयो न गाङ्गमम्भो न च हारयष्टयः । यथा मुनेस्तेऽनघवाक्य-रश्मयः शमाम्बुगर्भाः शिशिरा विपश्चिताम् ॥४६॥ सुखाऽभिलाषाऽनल-दाह-मूर्छितं मनो निजं ज्ञानमयाऽमृताम्बुभिः । व्यदिध्यपस्त्वं विष-दाह-मोहितं यथा भिषग्मन्त्र-गुणैः स्व-विग्रहम् ॥४७॥ स्व-जीविते काम-सुखे च तृष्णया दिवा श्रमार्ता निशि शेरते प्रजाः । त्वमार्य ! नक्तं-दिवमप्रमत्तवा नजागरेवाऽऽत्म-विशुद्ध-वर्त्मनि॥४८॥ अपत्य-वित्तोत्तर-लोक-तृष्णया तपस्विनः केचन कर्म कुर्वते। भवन्पुनर्जन्म-जरा-जिहासया त्रयी प्रवृत्तिं समधीरवारुणत्॥४९॥ त्वमुत्तम-ज्यातिरजः क्व निर्वृतः क्व ते परे बुद्धि-लवोद्धव-क्षताः। ततः स्वनिःश्रेयस-भावनापरै. बुध-प्रवेकैर्जिन! शीतलेड्यसे॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy