SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४८ समण दीक्षा : एक परिचय सुविहिं च पुप्फदंतं, सीअल सिज्जंस वासुपुज्जं च । विमलमणतं च जिणं, धम्मं संतिं च वंदामि ॥३॥ कुंथुं अरं च मल्लि, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमिं पासं तह वद्धमाणं च॥४॥ एवं मए अभिथुआ, विहुयरयमला पहीण - जरमरणा । चवीसंपि जिणवरा, तित्थयरा मे पसीयंतु॥५॥ कित्तिय वंदिय मए, जे ए लोगस्स उत्तमा सिद्धा । आरोग्ग- बोहिलाभं, समाहिवरमुत्तमं दिंतु ॥६॥ चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु॥७॥ णमो अरहंताणं, णमो सिद्धाणं, णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं । ( ध्यान समाप्त) लोगस्स उज्जोय गरे - चउवीसत्यव-सुत्तं 'का पाठ प्रकट में कहें। - सक्कत्थुई नमोत्थु णं अरहंताणं भगवंताणं आइगराणं तित्थवराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं जीवदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंत - चक्कवट्टीणं दीवो ताणं सरण-गई-पइट्ठा, अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं जिणाणं जावयाणं तिष्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वण्णूणं सव्वदरिसीणं सिवमय लमरुयमणंतमक्खयमव्याबाहमपुणरावित्तयं सिद्धिगइनामधेयं ठाणं संपत्ताणं णमो जिणाणं जियभयाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003166
Book TitleSaman Diksha Ek Parichay
Original Sutra AuthorN/A
AuthorSanmatishree Samni
PublisherJain Vishva Bharati
Publication Year1996
Total Pages58
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy